________________
४
[कर्णिकासमन्विता उपदेशमाला । गाथा-३]
जीवितं चारुता भूतियौवनं प्रियसङ्गतम् । चलत्वेनाम्बुधेर्वीचीरपि नीचीकरोत्यहो ॥२३२॥ मृत्यु-जन्म-जरा-व्याधिबाधाविधुरितात्मनाम् । जिनादिष्टं विना धर्मं कः शरण्यः शरीरिणाम् ॥२३३॥ पापाश्रवनिरुद्धान्त:करणः पुण्यमाश्रवम् । कदाचित्काकतालीयन्यायेन लभते भवी ॥२३४।। संवरासंवृताशेषाश्रवद्वारो भवार्णवे । अनस्ताघोऽयमस्ताघे जीवपोतो निमज्जति ॥२३५॥ क्षान्त्याद्यैर्दशधा धर्ममुपपन्नं जगुर्जिनाः । तमप्येते प्रमाद्यन्तो जन्तवो हारयन्ति हा ॥२३६॥ सकामनिर्जराहेतुादशात्मतपोबलात् । शोषायाश्रवपङ्कस्य कस्यापि क्षमते मतिः ॥२३७॥ अपायपात्रं कायादि सर्वमन्यद् वियुज्यताम् । चिन्तारत्नमिवैकं मे बोधिरत्नं तु मा स्म गात् ॥२३८॥ भवो लोकोऽन्यतैकत्वाशौचानित्याशरण्यता । आश्रवः संवरो धर्मो निर्जरा बोधिरित्यमः ॥२३९॥ भावयन् भावनाः श्रित्वा जिनजैनजिनागमान् । अवस्करममुं जाने शेषं संसारविस्तरम् ॥२४०॥ युग्मम् ॥ अहो पृथक् पृथग् देहकुटीषु क्षणवासिभिः । पृथक्कर्मवशैरात्मा रागद्वेषपरोऽस्तु कैः ॥२४१॥ 10 सहचारिणि नित्योपकारिणि श्रेयसि सुधीः । आरज्येत विरज्येत पापे नित्यापकारिणि ॥२४२॥ साधवः सोदराः सार्मिकाः सर्वेऽपि बन्धवः । गुरुः पिताऽऽगमार्थोक्तिर्माता मेऽन्यन्न किञ्चन ॥२४३॥ द्वारम् ॥ अर्हन्तो मङ्गलं सर्वे सर्वे सिद्धाश्च मङ्गलम् । मङ्गलं साधवः सर्वे जैनो धर्मश्च मङ्गलम् ॥२४४॥ जिनान् सिद्धान् मुनीन् धर्ममहं लोकोत्तमानमून् । शरण्यान् शरणं भक्तिचतुरश्चतुरः श्रये ॥२४५॥ द्वारम् ॥ अर्हद्भ्यो भवभङ्कभासुरेभ्यः प्रतिक्षणम् । भवद्भूतभविष्यद्भ्यः शाश्वतेभ्यश्च मे नमः ॥२४६॥ 15 मुहर्नश्वरदेहौक:कारिकर्म निरस्य तत् । सिद्धिसौधं प्रयातेभ्यः सिद्धेभ्योऽस्तु नमो नमः ॥२४७॥ ये च पञ्चविधाचारनिरता निर्वृतौ रताः । तेभ्यः सिद्धान्तसिद्धेभ्य आचार्येभ्यो नमो नमः ॥२४८॥ धर्माध्वगेषु शिष्येषु ज्ञानामृतनदाश्चये । निष्पङ्का भान्त्युपाध्यायास्तेभ्यः कुर्वे नमस्क्रियाम् ॥२४९॥ तप:श्रीणां परिमलै रोचमानान् विलोकते । यान्मुक्ति: कौतुकात् तेभ्यः साधुभ्योऽस्तु नमो नमः ॥२५०॥ एष पञ्चनमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां प्रथमं मेऽस्तु मङ्गलम् ॥२५१॥ पञ्चाननवधूः पञ्चपरमेष्ठिनमस्कृतिः । विपद्विपान्निपात्योच्चैरत्रामुत्रापि त्रायते ॥२५२॥ अवसाने मुनीशानां सर्वपूर्वविदामपि । समग्रमंहः संहर्तुं नमस्कारः परं क्षमः ॥२५३॥ तीक्ष्णदात्री विपद्वल्ले: संप्रदात्री च सम्पदाम् । सा हि पुण्यश्रियां धात्री परमेष्ठिनमस्कृतिः ॥२५४॥ भावतः स्मरतः पञ्चपरमेष्ठिनमस्कृतिम् । यस्य प्राणाः प्रतिष्ठन्ते मृतोऽपि हि स जीवति ॥२५५॥ व्रतोच्चारादिकाः पञ्चनमस्कारावसानिकाः । दशधाऽऽराधनास्त्वेषा महोदयकरी मम ॥२५६॥
20
25
१. प्रधीः ।। २. तायते-A, CI टि. 1. द्वादशभावनानां नामानि । 2. नदः (पुं) = समुद्रः । 3. चयः- संस्कारसिञ्चनम् तस्मिन् । 4. पञ्चाननवधूः-सिंही।