SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ [ कणिकासमन्विता उपदेशमाला । गाथा - ३] मिथ्यात्वेनाविरत्याथ प्रमादैरखिलैश्च मे । कृतं कषायैर्योगैश्च सर्वं मिथ्यास्तु दुष्कृतम् ॥२१०॥ रागाद् द्वेषात्तथामोहात्कर्मबन्धस्य हेतुताम् । यदन्यस्य जगामाऽहं तद् गर्हाम्यात्मनोऽखिलम् ॥२११॥ द्वारम् ॥ रत्नत्रयात्मके धर्मे मया मार्गानुसारि यत् । कृतं च सुकृतं किञ्चित्तत्सर्वमनुमोदये ॥ २१२ ॥ यन्मम ज्ञातमज्ञातं धनं धर्म्येषु कर्मसु । परेण स्वेन वा नीतमनुमन्येऽखिलं च तत् ॥ २१३ ॥ आर्हन्त्यमर्हतामर्हं सिद्धानां सिद्धताश्रियम् । आचार्याणां सदा चारुसमाचारप्ररूपणाम् ॥२१४॥ अध्यापकानां स्वाध्यायं साधूनां धर्मसाधनाम् । श्राद्धानामपि सद्धर्मं प्रमोदेनानुमोदये ॥२१५॥ युग्मम् ॥ द्वारम् ॥ यन्मयाऽऽशातितं किञ्चिन्मनोवचनकर्मभिः । श्रीसङ्कं क्षमयाम्येष तन्मौलितुलिताञ्जलिः ॥ २१६ ॥ धर्माचार्यः पिता माता स्वामी स्वोऽन्यः सखा द्विषन् । सधर्माथ विधर्मा यत् खेदितः क्षमयामि तत् ॥ २१७॥ हतो दुरुक्तोऽपकृतः सुकृतं कृन्तता मया । यः कोऽपि क्वापि स मयि क्षाम्यतु क्षमयामि तम् ॥२१८॥ 10 चतुर्गतौ भवेऽभूवन् सुहृदोऽसुहृदोऽपि वा । मयि क्षाम्यन्तु ते सर्वे तेषु सर्वेष्वहं समः ॥ २१९॥ स्वजना नोपकाराय नापकाराय दुर्जनाः । स्वं कर्मैव तयोः कर्तृ तोषरोषौ तदेषु कौ ॥ २२०॥ द्वारम् ॥ यो यं षड्विधजीवानां विनाऽऽरम्भं न जायते । तं चतुर्विधमाहारं यावज्जीवं त्यजाम्यहम् ॥२२१॥ अनादाविह संसारे कुलाचलकुलातुलैः । तृप्तो न जातु यैरन्नैस्तेषु मे का स्पृहाऽधुना ॥ २२२ ॥ भावितानशनः प्राणी मुक्तिं न लभते यदि । दुर्लभा नाऽस्य जम्भारिलक्ष्मीस्तेन श्रयामि तत् ॥ २२३॥ द्वारम् ॥ पञ्चाश्रवान्निशाभक्तं क्रोधादींश्चतुरस्तथा । रागं मायामृषां द्वेषं कलिं पिशुनतां तथा ॥२२४॥ अभ्याख्यानं परीवादं मिथ्यादृग्शल्यमित्यपि । व्युत्सृजामीत्यहं पापस्थानानि जिनसाक्षिकम् ॥२२५॥ सावद्यमान्तरं योगं सर्वं बाह्यं तथोपधिम् । व्युत्सृजामि समुच्छ्वासे चरमे वपुरप्यदः ॥२२६॥ द्वारम् || नवां नवां तनुकुटीं कारं कारं क्षणं क्षणम् । क्वापि क्वापि भवारण्ये जन्तुपान्थो वसत्यसौ ॥२२७॥ लोके कालादसङ्ख्येयप्रदेशात्मनि जन्मिनाम् । अनन्ताः पुद्गलावर्त्ताः पूरिता जन्ममृत्युभिः ॥२२८॥ देहेन्द्रियादितोप्यात्मा यः परः परमार्थतः । तस्यान्यबन्धुसम्बन्धो बन्धुरत्वं कथं भजेत् ॥२२९॥ एको जन्मजराव्याधिमृत्युभिः परिभूयते । तदर्जितानां वित्तानां भोक्तारस्तु परःशताः ॥ २३०॥ सर्वाशुचिसमाविष्टं वपुर्भूषकदूषकम् । पुनःसङ्गनिरुत्साहो मोक्तुमुत्कण्ठते सुधीः ॥२३१॥ 5 15 20 ४२ १. श्चतुरः कलिं । सूचाद्याख्यापरीवादान् रतिं प्रीतिं च सेतरं ॥ २२४ ॥ मायामृषां च मिथ्यादृक् शल्यं च जिनसाक्षिकम् । व्युत्सृजामीति पापानां स्थानान्यष्टादशाप्यहम् ॥ २२५ ॥ C । २ ० मधुरत्वं - P । ३. समादिष्टं B टि. 1. तुलना - प्रवचनसारोद्धार - २३७तमे द्वारे ५१तमी गाथा, प्रचलिताष्टादशपापस्थानकसूत्रस्तु स्थानाङ्गस्य ४८तमेन ४९तमेन सूत्रेण संगच्छति तत्टीका स्थानाङ्गे च रात्रिभोजनं पापस्थानमध्ये न पठितं किन्तु परपरिवादाग्रतो 'रति- अरति' नामकं पापस्थानकं पठितम् । 'निशाभक्तम्'- इति अष्टादशपापस्थानकसूत्रे नास्ति ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy