SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ४१ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ३] विघ्नान् विजित्य वीरत्वं धीरत्वं मनसाऽऽश्रय । आत्मन् ! साध्योऽवधानेन चन्द्रवेध्यक्षणोऽधुना ॥ १८४ ॥ देहो गृहं कुटुम्बं श्रीः प्रतिष्ठा सर्वमाप्यते । अर्हदुक्तस्तु धर्मोऽयं सुकृतैर्यदि लभ्यते ॥१८५॥ सम्यग्दर्शनमूलानि श्रीगुरूणां पुरः पुरा । स्वीकृतान्यपि भूयोऽपि व्रतानि स्वीकरोम्यहम् ॥१८६॥ पञ्च ज्ञानानि कालादिज्ञानाचारश्च योऽष्टधा । ज्ञानपात्राण्यथ ज्ञानोपस्करास्तेषु यन्मया ॥ १८७॥ अश्रद्धानान्यथाव्याख्यागर्होपहसितादिभिः । कुन्यासाद्यैरवज्ञातं यत्तदालोचयाम्यहम् ॥१८८॥ युग्मम् ॥ अष्टधा दर्शनाचारे मया निःशङ्कितादिके । सम्यक्त्वमतिचीर्णं यत्तदप्यालोच्यतेऽधुना ॥ १८९ ॥ गच्छे गणेस शासने परमेष्ठिषु । अर्हच्चैत्यरथार्चादौ द्वेषाद्यालोचये त्रिधा ॥१९०॥ चारित्रस्यापि चाचारे मूलोत्तरगुणोत्तरे । यन्नैवाचरितं चारु सर्वमालोचयामि तत् ॥१९१॥ या रागाद् द्वेषतो मोहाच्चक्रे सूक्ष्माथ बादरा । हिंसा षड्विधजीवानां तां गुरुभ्यो निवेदये ॥१९२॥ उपरोधभयक्रोधलोभक्षोभकुतूहलैः । यन्मिथ्यागदितं तन्मे मिथ्याऽस्त्वालोचनादितः ॥१९३॥ प्रणयोन्मेषविद्वेषविशेषविषयार्त्तिभिः । आत्तं वित्तमदत्तं यत्तत्प्रायश्चित्तमस्तु मे ॥ १९४ ॥ मैथुनं मानवं दिव्यं तैरश्वं यत्पुरा मया । विदधे व्युत्सृजाम्येष त्रिविधं त्रिविधेन तत् ॥१९५।। पशुधान्यधनादीनां परिग्रहमहं बहुम् । यं प्राग् लोभविकारेण चकारालोचयामि तत् ॥ १९६॥ द्रव्ये क्षेत्रे च काले वा भावे वा मोहदोषतः । अकारि ममकारो यस्तत्प्रतिक्रान्तिरस्तु मे ॥१९७॥ त्रेधा त्रिधा मूढमना घनाऽघसदनं निशि । यं चतुर्विधमाहारं भेजिवानुत्सृजामि तम् ॥१९८॥ अथोत्तरगुणेष्वीर्यामुखे समितिपञ्चके । योगगुप्तित्रिके चापि पापमालोचयाम्यहम् ॥ १९९॥ बाह्यमाभ्यन्तरं चापि मया द्वादशधा तपः । शक्तेनापि विराद्धं यत्तदप्यालोचये गुरोः ॥ २००॥ धर्मकर्माणि कर्तुं च प्रतिकर्तुं च तद्विषः । यद्वीर्यं शाठ्यतोऽगोपि तस्याप्यालोचनास्त्विति ॥ २०१ || रक्तो द्विष्टोऽथ मूढोऽहं यदकार्षं त्रिधा त्रिधा । स्मृतं वाऽप्यस्मृतं वा तत्सर्वं मिथ्याऽस्तु दुष्कृतम् ॥२०२॥ दुष्कृतं यत्कृतं चात्र भवे पूर्वभवेषु वा । तच्च तस्य च कर्त्तारं निन्दाम्यात्मानमात्मना ॥२०३॥ प्राप्यापि भगवद्बोधिमबुद्धिर्यदहारयम् । हहा महाप्रमादेन गर्हामि तदहं त्रिधा ॥ २०४॥ तथा देवे गुरौ धर्मे सम्यग् नाचरितं च यत् । विपरीतेऽन्यथा यच्च सर्वं गर्हामि तत् त्रिधा ॥२०५॥ तीर्थे मार्गे तथोत्सूत्रं वृत्तं दिष्टं च यन्मया । तत्त्वेषु निह्नुतं वा यत्तन्मिथ्या मेऽस्तु दुष्कृतम् ॥२०६॥ परमेष्ठिषु सङ्खेऽथ जिनचैत्ये जिनागमे । न भक्तिं चकाराऽभक्ति चक्रे च व्युत्सृजामि तत् ॥२०७॥ जिनगुर्वागमार्थेषु यद्भक्षितमुपेक्षितम् । उदासितं च धर्मार्थे तद् गर्हामि त्रिधा त्रिधा ॥२०८॥ देहोपकरणाऽस्त्रादि यदिहामुत्र वा मम । पापाधिकरणं जज्ञे गर्हामि तदहं त्रिधा ॥ २०९ ॥ १. तैरच्यं P, A, KH, B । २. क्षेत्रेऽथ C, P। ३. वाप्रस्मृतं - A, K, वाप्रसृतं - D चाथस्मृतं टि. 1. अर्थः- द्रव्यम् (देवद्रव्यादि) । - BI 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy