SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ३९ [ कणिकासमन्विता उपदेशमाला । गाथा - ३] पशुसिंह ! नृसिंहेन हतोऽसीति मुदं श्रय । अपमानो हि हीनेन हतानां महतां मतः ॥ १३२ ॥ तया वाचा नयाचारशुद्धया बोधितस्तदा । प्रीतो मृतो मृगपतिश्चतुर्थं नरकं गतः ॥१३३॥ हृच्छल्यं ते हतः सिंहः शालीन् खाद सुखादिति । हयग्रीवं प्रति ग्राम्यान् वक्तुमादिश्य तत्क्षणम् ॥१३४॥ आदाय सिंहचर्माथ कुमारौ पोतनं गतौ । तद्वृत्तज्ञहयग्रीवादिष्टो दूतश्च पृष्ठतः ॥ १३५ ॥ युग्मम् ॥ स प्रजापतिमाचष्ट तुष्टः सिंहवधेऽधिपः । त्वत्पुत्रावाह्वयत्याशु राज्यं दातुं पृथक् पृथक् ॥ १३६॥ श्रुत्वेति नृपतिर्दध्यौ मत्पुत्रौ हन्तुमाह्वयेत् । सोऽमर्षी दूतघर्षेण भीतः सिंहवधौजसा ॥१३७॥ अथाब्रूत नृपो दूत ! नूतनौ तनयौ मम । सेवानीतिं न जानीतस्तदेमि स्वामिनं स्वयम् ॥१३८॥ ततो दूतोऽभ्यधाद् भूप ! भर्तुराज्ञा न भज्यते । पुत्रौ वा प्रेषय रयाद् योद्धुं सज्जो भवाऽथवा ॥१३९॥ इत्युक्तिविषजीमूतं दूतं स्फूतहृदौ रुषा । कुमारौ मारुतबलौ निरवासयतां रयात् ॥१४०॥ ततः क्रुद्धो हयग्रीवो युद्धोत्कौ च बलाच्युतौ । अभ्येयुः पृ॑तनावर्तै स्थावर्त्तमहागिरौ ॥१४१॥ यमोदरदरीपूरशूरं दूरगकातरम् । तदा दीप्रजगज्जज्ञे धीराणां प्रधनं घनम् ॥१४२॥ मज्जतां स्वस्वसैन्यानां प्रतिकेशवकेशवौ । रणाब्धेः पथिनौ भावं रथिनौ भेजतुस्ततः ॥ १४३॥ क्लीबे कान्ताचटूनीव मोघान्यस्त्राणि शाङ्गिणि । वीक्ष्याश्वकण्ठो द्विट्कण्ठविक्रमं चक्रमक्षिपन् ॥१४४॥ हरेरुरसि चक्रेण चक्रे निपततामुना । सप्रेमकोपवीरश्रीक्षिप्तताडङ्कताडनम् ॥१४५॥ तेनैवाथ कराऽऽत्तेन कण्ठं कमलनालवत् । चक्रेण निचकर्तार्द्धचक्री प्रत्यर्द्धचक्रिणः ॥१४६॥ विजयेतामुभावेतौ प्रथमौ सीरिशाङ्गिणौ । सपुष्पवृष्टिवाग्सृष्टिरेवं देवैस्तता दिवि ॥१४७॥ ततस्तयोर्भयोद्रेकात्प्रणतिं भूभुजो ययुः । गृहप्राङ्गणवत्ताभ्यां भरतार्द्धमसाधि च ॥ १४८ ॥ त्रिपृष्ठः पिदधन् शूरमण्डलस्य महन्महः । शिलां कोटिशिलां दध्रे दोर्दण्डेनातपत्रवत् ॥१४९॥ ततो गतो जितारातिजातिः पोतनपत्तनम् । सदेवैश्च नृदेवैश्चार्द्धचक्रित्वेऽभ्यषिच्यत ॥ १५० ॥ तदा दूरेप्यभूद्रत्नं यद्यत्तत्तत्तमाश्रयत् । ततो गायनरत्नानि तमीयुः केऽपि गायनाः ॥ १५१ ॥ शय्यापालं कदाप्येषु गायत्सु क्षणदाक्षणे । त्वया मयि शयानेऽमी प्रेष्या इति हरिर्जगौ ॥ १५२ ॥ हरौ सुप्तेऽपि न प्रैषीद् गीतप्रीतस्तु तानसौ । विषयेण विषेणेव मूर्च्छन्मूर्छाः स्मरन्ति किम् ॥१५३॥ उत्थितस्तेषु गायत्सु हरिः पप्रच्छ ताल्पिकम् । किं नाऽमी प्रहितास्तेनाभिहितं श्रुतिसौख्यतः ॥१५४॥ ततः क्रुद्धेन हरिणा स्वात्मेव नरकाध्वनि । तत्कर्णयोस्त्रपूस्तप्तमक्षेपि च मृतश्च सः ॥१५५॥ वेद्यं न्यकाचयत् कर्म कर्मणा तेन केशवः । ऐश्वर्यादन्यदप्युग्रमबध्नात्कर्म दुर्मदः ॥१५६॥ एवं चतुरशीत्यब्दलक्षायुः क्रूरकर्मकृत् । महारम्भैकधीर्मृत्वा स गतः सप्तमावनिम् ॥१५७॥ १. पिदधत् C, A, KH २ श्रुतिचापलात् - P | टि. 1. मारुतः प्रचण्डवायुः तेन सदृशं बलं ययोः, यद् जीमूतहरणे समर्थम् । 2. पृतना - सेना । 3. प्रधनं युद्धम् । 4. शूर: (पुं)-सूर्य: । 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy