SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ३] यश्चण्डश्चण्डवेगाख्यभवद्भूताभिभूतिकृत् । यस्तुङ्गगिरिसिंहस्य हन्ता हन्ता स हन्त ते ॥१०८॥ उप्त्वा शङ्खपुरे शालीन् वारकेणाभिरक्षितुम् । तदादि चण्डवेगेन नृपतीनाजुहाव सः ॥१०९॥ राज्ञः प्रजापतेः पुत्रौ मत्वा सत्त्वाधिकौ च सः । तत्र कार्याय कस्मैचिच्चण्डवेगमुपादिशत् ॥११०॥ सङ्गीतं कारयन् राजा तमकस्मादुपागतम् । अभ्युत्तस्थावथ क्रुद्धौ तत्पुत्रौ रङ्गभङ्गतः ॥१११॥ हयग्रीवस्य तं दूतं मत्वा मन्त्रिजनाच्च तौ । व्रजन् कथ्योऽयमित्थं स्वानूचतुर्बलशाङ्गिणी ॥११२॥ सन्मान्य राज्ञा प्रहितं तं यान्तमपरेऽहनि । मत्वा गत्वार्द्धमार्गे तौ कुट्टयामासतुर्भटैः ॥११३॥ नेशुस्तस्यानुगास्तच्च मत्वा भीतः प्रजापतिः । गृहे तं दूतमानाय्य सत्कृत्याधिकमभ्यधात् ॥११४॥ नाख्येयः स्वामिने कामं तिरस्कार : कुमारजः । बालदुर्विनयः प्रीत्यै महतामहतान्तरः ॥११५॥ ओमित्युक्त्वा गतो दूतः सत्यमाख्यत् पुनः प्रभोः । प्राग्त्रस्तस्वजनख्यातवृत्तालीकत्वकातरः ॥ ११६॥ 10 हयग्रीवेण निर्द्दिष्टो विशिष्टोऽन्यः प्रजापतिम् । गत्वा चचक्षे संरक्ष हर्यक्षात्कलमानिति ॥११७॥ युष्मद्दुर्विनयेनायं समायातो महाश्रमः । इति पुत्रावुपालभ्य तत्राचालीत्प्रजापतिः ॥११८॥ निषिध्याथ महीनाथं संहतौ शङ्खपत्तनम् । गतौ रामहरी कामं हरिसङ्ग्रामकौतुकात् ॥११९॥ कथं कियच्चिरं सिंहमरक्षन्नपरे नृपाः । इति पृष्टस्त्रिपृष्ठेन शालिलाली जनो जगौ ॥१२०॥ प्राकाराकारभृत्सैन्यैर्वर्षवारकमागतैः । अन्यैः शालिरिहाऽपालि भूपालैर्लवनावधि ॥१२१॥ 15 श्रुत्वेति हरिराचष्ट कः कुर्यात्कष्टमीदृशम् । हरिं दर्शयतैकाकी यमशाकीकरोमि तम् ॥१२२॥ अथ तेऽदर्शयन् सिंहगुहामिह महारथौ । बलभद्रहरी चक्रध्वानाहूतहरी गतौ ॥१२३॥ प्रपञ्चितास्यः पञ्चास्यो गुञ्जन् कुञ्जादथोत्थितः । तं वीक्ष्य पत्तिमुत्तीर्णो रथाच्चर्मासिभाग् हरिः ॥ १२४॥ तनुचर्मैव चर्मास्य नखा एवायुधानि च । इति ध्यात्वाऽमुचन्मानी विष्णुरप्यसिचर्मणी ॥ १२५ ॥ तत् पश्यन् केशरी जातिस्मरणाज्जातविस्मयः । दध्यौ तद्धाष्टर्यमस्यैकं यदेको मामिहागतः ॥ १२६ ॥ द्वितीयं स्यन्दनत्यागस्तृतीयं शस्त्रमोचनम् । इत्युन्मदं पदं स्थाम्नस्तदेनं हन्मि हेलया ॥ १२७॥ इतिधीः फालयोत्पत्य कण्ठे कण्ठीरवः पतन् । धृत्वौष्ठौ विष्णुना जीर्णभस्त्रादारमदारि सः ॥१२८॥ अवर्षन् हर्षिता विष्णौ जिष्णौ पुष्पाण्यथामराः । नरास्तु विस्मयस्मेराः सुधासारद्युतीः स्तुतीः ॥ १२९॥ अहो कथं नरेणाहमाहतोऽस्मीत्यमर्षतः । तदा तस्थौ स्फुरन्नेव द्विधादीर्णोऽपि केसरी ॥१३०॥ तं स्फुरन्तं हरिं वीरजिनजीवस्य शाङ्गिणः । श्रीगौतमगणाधीशजीवः सारथिरभ्यधात् ॥१३१॥ 5 20 ३८ १. वस्त्रदार.... AI टि. 1. अहतान्तरः=न हतं अन्तरं मनः येन सः अहतान्तरः न हृदयपीडाकारीत्यर्थः बालदुर्विनयस्य विशेषणम् । सम्पा० । 2. हर्यक्षः-सिंहः । अभिधानश्लोकाङ्कः १२८४ । 3. कलमः व्रीहिः, तान् । 4. च्वि प्रत्ययः । 5. तनोश्चर्म = त्वक् इति विग्रहः । 6. चर्मन्=ढालफलकः इत्यर्थः । अभिधानश्लोकाङ्कः-७८३ ॥
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy