SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ३] स्वं वनान्मायया कृष्टं मत्वैष द्वास्थमभ्यधात् । मुष्ट्या हतकपित्थद्रुफलाढ्यां दर्शयन् भुवम् ॥८३॥ एवं शिरोभिर्भवतां भूषयामि भुवस्तलम् । न चेद्भक्तिर्भवेत्ताते ज्येष्ठे ज्येष्ठतमा मम ॥८४॥ ममेदृग्वञ्चनाभोगैर्भोगैः पूर्णमिति ब्रुवन् । गत्वैष व्रतमादत्त सम्भूतिमुनिसन्निधौ ॥८५॥ ३७ मत्वा प्रव्रजितं विश्वभूतिं भूपः सहानुजः । गत्वा नत्वा च राज्यार्थं मुहुरर्थयते स्म तम् ॥८६॥ तं मत्वाथ जगद्भोगाऽस्पृहं यातो गृहं नृपः । विजहार सहाचार्यैः स धन्यः पुनरन्यतः ॥८७॥ गुरोरनुज्ञयैकाकिविहारी विहरंश्च सः । पारणाय पुरीं मासोपवासी मथुरामगात् ॥८८॥ तदैष तत्र तद्भूपपुत्रीमुद्वोढुमीयुषः । विशाखनन्दिनोऽदर्शि सैन्याभ्यर्णे चरन्नरैः ॥८९॥ तं विप्रियमिव प्रेक्ष्य कुपितश्च प्रियङ्गुभूः । तदा गवैकयोदस्तः पपात च महातपाः ॥९०॥ कपित्थपातनं क्वौज इत्येनमहसच्च सः । क्रुधा शृङ्गग्रहाद् विश्वभूतिरभ्रमयच्च गाम् ॥९१॥ तपसानेन तीव्रेण तीव्रवीर्योऽस्य मृत्यवे । प्रभवेयं भवेऽन्यत्र निदानमिति चाकरोत् ॥९२॥ समाप्तवर्षकोट्यायुस्ततोऽनालोच्य तन्मृतः । महाशुक्रे प्रकृष्टायुर्विश्वभूतिरभून्मरुत् ॥९३॥ इतश्च भरतेऽत्रैव पत्तने पोतनाभिधे । रिपुप्रतिरिपुर्नाम जज्ञे राजन्यकुञ्जरः ॥९४॥ भद्राकुक्षिसमुद्रैकचन्द्रमास्तस्य नन्दनः । बलभद्रश्चतुःस्वप्नीसूचितोऽचल इत्यभूत् ॥९५॥ मृगावतीति नामा च कामास्त्रं दुहिताऽजनि । उद्यौवना मनोज्ञ श्रीः सा नन्तुं जनकं ययौ ॥९६॥ वीक्ष्य जातानुरागस्तामङ्के पङ्केरुहाननाम् । न्यस्य पाणिग्रहोपायमाध्याय विससर्ज च ॥९७॥ पप्रच्छ च पुरीवृद्धानुपाहूय महीपतिः । यद् रत्नं रत्नगर्भायां भवेद् भोः कस्य तद् भवेत् ॥९८॥ तत्तवैवेति तेऽप्यूचुस्त्रिरभ्युच्चार्य तद्वचः । पुत्रीमानाययत्तत्र परिणेतुं मृगावतीम् ॥९९॥ ते ययुर्लज्जताः सर्वे गान्धर्वेण नृपः सुताम् । विवाहेन व्युवाहैनां निशामिव निशाकरः ॥ १००॥ गोपं कोपत्रेपाटोपभाग् भद्रा परिहृत्य तम् । ययौ सुतयुता कृत्यदक्षिणा दक्षिणापथम् ॥१०१॥ बलस्तत्राचलः कृत्वा नवां माहेश्वरीं पुरीम् । न्यस्यात्र मातरं भद्रां पितुरन्तिकमाययौ ॥१०२॥ स्वप्रजायाः पतित्वेन प्रजापतिरिति क्षितौ । स तु क्षितिपतिः ख्यातः को बध्नाति जगन्मुखम् ॥१०३॥ विश्वभूतिश्च्युतः शुक्रात्सप्तस्वप्नाभिसूचितः । अथाभूत्प्रथमो विष्णुर्मृगावत्युदरोद्भवः ॥१०४॥ ख्यातस्त्रिवंशपृष्ठत्वात् त्रिपृष्ठ इति स क्रमात् । खेलन् बलेन तारुण्यं भेजेऽशीतिधनुस्तनुः ॥ १०५॥ विशाखनन्दिनो जीवस्तदा भ्रान्तभवोऽभवत् । सिंहस्तुङ्गगिरौ शङ्खपुरदेशोपमर्दकः ॥१०६॥ अश्वग्रीवेण भूपेन तदैव प्रतिविष्णुना । कुतो मे मृत्युरित्युक्तः कोऽपि नैमित्तिकोऽवदत् ॥१०७॥ १. मनोन्यश्रीः K, मनोज्ञा श्रीः C । २. त्रपाटोपा द्वाग - C, BI टि. 1. रिपुप्रतिशत्रुः इति नाम त्रिषष्टिदशमपर्वे महावीरचरिये च । 2. भूपं इत्यर्थः । 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy