SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ३५ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-३] पवित्रास्ते चरित्रेण नाहमित्युपदेशकम् । करिष्ये पयसा स्नानं बहुजीवोपमद्यपि ॥३३॥ इति लिङ्गं विकल्प्यात्मधिया क्लेशैककातरः । पारिवाज्यमसौ भेजे मरीचिर्मोहवीचिभाग् ॥३४॥ जैनमेवादिशत् धर्मं तादृग्वेषोऽप्ययं जने । मषीलिप्तोऽपि कुरुते न हंसः काककूजितम् ॥३५॥ किं धर्मं नाचरस्येनमिति पृष्टः स्वयं जनैः । क्वेभवाचं खरो भारमर्हतीत्ययमभ्यधात् ॥३६॥ व्रतार्थमुदितान् धर्मव्याख्यानमुदितानसौ । शिष्यान् सदाऽर्पयामास स्वामिने नाभिजन्मने ॥३७॥ विजहारेदृगाचारः सोऽन्वहं स्वामिना सह । कदाचिदप्ययोध्यायां स्वामी च समवासरत् ॥३८॥ प्रणम्य पृष्टस्तत्रादिचक्रिणा भाविनोऽभ्यधात् । तीर्थकृच्चक्रभृद्विष्णुप्रतिविष्णुबलान् विभुः ॥३९॥ पुनश्चक्रायुधोऽपृच्छत् पर्षदीहाऽस्ति कोऽपि किम् । नाथ ! त्वमिव यो जीवः शम्भुर्भाव्यत्र भारते ॥४०॥ मरीचिं दर्शयन्नूचे भगवानत्र भारते । चरमस्तीर्थकृद् भावी वीराख्यः सूनुरेष ते ॥४१॥ त्रिपृष्ठो विष्णुराद्योऽत्र भविता पोतने पुरे । प्रियमित्रो विदेहेषु मूकापूर्यां च चक्रभृत् ॥४२॥ इत्याकर्ण्य प्रभुं पृष्ट्वा मरीचिं भरताधिपः । गत्वा प्रदक्षिणीकृत्य ववन्दे च जगाद च ॥४३॥ जिनस्त्वं चरमो भावी विष्णुराद्यश्च भारते । विदेहेषु च चक्रीति विदितं भगवद्गिरा ॥४४॥ तत्प्राव्राज्यं न ते वन्दे भाव्यर्हत्त्वं नमामि ते । इत्येनमुक्त्वा नाथं च नत्वाऽगाद् भरतः पुरीम् ॥४५॥ इत्याकर्ण्य त्रिरास्फोट्य मरीचिर्मदवीचितः । उच्चैरूचे भविष्यामि हरिश्चक्री जिनोऽप्यहम् ॥४६॥ अहं शाह्मभृतामाद्यः पिता चक्रभृतां मम । पितामहो जिनेन्द्राणामहो श्लाघ्यं कुलं मम ॥४७॥ इत्यास्फालयता बाहू जातेरातन्वता मदम् । उच्चैर्मरीचिना नीचैर्गोत्राख्यं कर्म निर्ममे ॥४८॥ विहरन् साधुभिः सार्द्धमूर्ध्वं नाभेयनिर्वृतेः । स्वयं प्रबोधितान् शिष्यान् साधुभ्यः शश्वदार्पयत् ॥४९॥ ग्लानोऽप्यपाल्यमानः सोऽसंयमीति सुसंयमैः । कदाचिच्चिन्तयामास दुःखव्यासक्तमानसः ॥५०॥ धिग् मुनीन् निष्कृपानेतान् यदेकगुरुदीक्षितम् । ईक्षन्तेऽपि न मां ग्लानं दूरेऽस्तु परिपालनम् ॥५१॥ धिग् वा ध्यातं ममैवेदममी निर्वेदवेदयः । निरीहा निजदेहेऽपि क्व भ्रष्टं पालयन्तु माम् ॥५२॥ विमुक्तो व्याधिनानेन लिङ्गेनानेन दीक्षितम् । स्वस्य शिष्यं करिष्यामि कञ्चन प्रतिचारकम् ॥५३॥ इत्यस्य ध्यायतो दैवादव्याधेः कपिलाभिधः । अमिलद् धर्मबोधेच्छाचटुलः कुलपुत्रकः ॥५४॥ स धर्मं बोधितो जैनं शुचिवाचा मरीचिना । किं स्वयं न करोषीति पप्रच्छ कुलपुत्रकः ॥५५॥ न क्षमोऽहमिमं कर्तुमित्युक्तेऽथ मरीचिना । अपृच्छत् कुलपुत्रः किं धर्मो नास्ति भवत्पथे ? ॥५६॥ तमथार्हत्पथे मन्दं मत्वा शिष्यं चिकीर्षुणा । ऊचे मरीचिना धर्मस्तत्राप्यत्रापि विद्यते ॥५७॥ 15 20 25 १. गत्वा-P । २. नीचित-P । ३. सर्वदार्पयत्- C। ४. निवेदनादय: K, DI टि. 1. जिनः इत्यर्थः अभिधानचिन्तामणौ श्लोकाङ्कः १/२४॥ 2. वेदिः(पुं) परिष्कृतभूमिः, निर्वेदभावेन समीकृतान्तकरणभूमयः इत्यर्थः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy