SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ [ कणिकासमन्विता उपदेशमाला । गाथा - ३] इत्यासाद्य प्रभोराज्ञां तं नत्वा तत्र भूधरे । अस्थायि पुण्डरीकेण मुनिहंसै: सहामलैः ॥६३३॥ ततश्च विहृतेऽन्यत्र जगत्त्रितयनेतरि । शुचाऽमुचदयं शैलः शालादिमणिमण्डनम् ॥६३४|| तत्रादिगणभृद् दुर्गे श्रीजिनेशनिदेशतः । सहितः साधुभिः सैन्यैः सैन्याधिप इव स्थितः ॥६३५॥ अथोवाच मुदा साधूनग्रणीर्गणधारिणाम् । मनः संवेगसंवेगगौरगौरवया गिरा ॥६३६॥ तप:श्रीदूतिकाक्लृप्तसिद्धिसम्बन्धकाङ्क्षिणाम् । इदं केवलसङ्केतनिकेतनमहो गिरिः ॥६३७॥ अस्मिन्नाकारणं मुक्तेस्तद्वः केवलमेष्यति । तदात्मा तपसा शुद्धो वास्यतां ध्यानसौरभात् ॥६३८॥ इति संवेगसश्रीकपुण्डरीकगिराऽचिरात् । सर्वेऽप्यालोचनारोचमाना मानादिमाथिनः ॥६३९॥ क्षणक्षामितनि:शेषजन्तवोऽनन्तबोधयः । कर्मदानवभेदाय साधवो माधवोपमाः ॥६४०॥ गृहीतानशनाः शुक्लध्याननिद्भूतकल्मषाः । बभूवुर्भूभृतस्तस्य ते लीलामौलिमण्डनम् ॥६४१॥ त्रिभिर्विशेषकम्॥ गणभृन्मुक्तिनिःश्रेणि क्षपक श्रेणिमाश्रितः । क्षीणमोहगुणस्थानं साधुभिः सार्द्धमासदत् ॥६४२॥ मासान्ते चैत्रराकायामथ प्रथमतोऽभवत् । केवलं पुण्डरीकस्य ततोऽन्येषां तपोभृताम् ॥६४३॥ अथैतान् मुक्तिवनिता नितान्तमनुरागिणी । निर्मुक्तकर्मावरणानात्मसादकृत स्वयम् ॥६४४॥ गीर्वाणास्तत्र निर्वाणगमनोत्सवमुत्सुकाः । आगत्य चक्रिरे तेषां हर्षसोत्कर्षचेतसः ||६४५॥ तदेष प्रथमं तीर्थं शत्रुञ्जयधराधरः । बभूव पुण्डरीकादिसाधुसिद्धिनिबन्धनम् ॥६४६॥ मुमुक्षुपुण्डरीकस्य पुण्डरीकस्य निर्वृतौ । नृपुण्डरीको भरतः पुण्डरीकाद्रिमागमत् ॥६४७॥ तत्र रत्नमयं चैत्यमुदितं मुदितो व्यधात् । उदयाद्रिशिरश्चुम्बिरविबिम्बविडम्बकम् ॥६४८॥ जितस्तेनैव चैत्येन प्रभया सुरभूधरः । प्रस्वेदबिन्दुसन्दोहं धत्ते तारावलिच्छलात् ॥६४९॥ पुण्डरीकप्रभोर्मूर्त्या युतामत्र नृपो व्यधात् । युगादिजिननाथस्य प्रतिमां मतिमानसौ ॥६५० ॥ विहरन्नथ देशेषु विविधेषु जगद्गुरुः । भविनां मुक्तिमार्गाय धर्म्यं युग्यमिवार्पयत् ॥६५१॥ 20 पूर्वलक्षं परिक्षिप्य दीक्षाकालात् त्रिकालवित् । निर्वाणकालं विज्ञाय स्पष्टमष्टापदं ययौ ॥६५२॥ अष्टापदाद्रिमारूढः परीतः स्फटिकांशुभिः । शुशुभे स विभुः शुभैः सिद्धेरालोकनैरिव ॥६५३॥ प्रत्यपद्यत साधूनां सहस्रैर्दशभिः सह । चतुर्दशतपोयोगात्पादपोपगमं जिनः ॥६५४॥ तथावस्थितमद्रीन्द्रपालो व्यालोक्य तं प्रभुम् । गत्वा विज्ञपयामास भरतं भूमिवासवम् ॥६५५॥ श्रुत्वा चतुर्दशाहारपरिहारं जगद्गुरोः । न चतुर्दशभिर्भेजे रत्नैरपि नृपः सुखम् ॥६५६॥ ततश्चरणचारेण चचाल भरतेश्वरः । परिवारैर्दिशो रुन्धन्नष्टावष्टापदं प्रति ॥६५७॥ अनुयातोऽपि वातेन वेगादचलचीवरः । आजगाम गिरेर्मौलिमाकृष्टो मनसेव सः ||६५८॥ 5 10 15 25 ३२ १. ० नन्तबुद्धयः P | २. अनुयाताऽपि A । टि. 1. मतिमान् असौ । 2. युग्यं = वाहनम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy