________________
३१
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] श्रावकाणां तदा चक्रे निषूढानां परीक्षणे । रेखात्रयं स काकिण्या रत्नत्रितयसूचकम् ॥६०७॥ स्वाध्यायहेतवे तेषां वेदानार्यान्नृपार्यमा । स चकार परार्था हि प्रवृत्तिः स्यान्महात्मनाम् ॥६०८॥ जिनान्तरेषु तीर्थस्य व्यवच्छेदे कदाग्रहात् । अनार्यत्वममी मोहान्मिथ्यात्वं च प्रपेदिरे ॥६०९॥ लोकानामन्यदा कर्मशत्रुच्छेदाय तीर्थकृत् । पुनानः पृथिवीं पादैः शत्रुञ्जयगिरिं ययौ ॥६१०॥ क्षमानाथस्य धर्मस्य त्रैलोक्यान्तर्विलोक्य तम् । गिरि मेने महादुर्ग मुनीन्द्रो निरुपद्रवम् ॥६११॥ 5 अथ प्रथमसर्वज्ञः स विज्ञाय महाद्भुतम् । तमद्रिमिह माहात्म्यनिधानमिव पिण्डितम् ॥६१२॥ समारोहन्महामोहद्रोहाय भवभाजिनाम् । शत्रुवित्रासनायेव कुञ्जरं वीरकुञ्जरः ॥६१३॥ [युग्मम्] मुनयः पुण्डरीकाद्याः सहैवारुरुहुर्गिरिम् । सोपानमिव निर्वाणसौधस्यात्यन्तमुत्सुकाः ॥६१४॥ बभौ स तं समारूढः शैलं त्रैलोक्यनायकः । मुक्तिद्वीपमिव प्राप्तस्तीर्खा संसारवारिधिम् ॥६१५॥ पिङ्गः प्रभोः प्रभाभारः कीर्णः कुसुमवृष्टिभिः । ताराकुलाकुलस्वर्गशैललीलामगाद् गिरिः ॥६१६॥ 10 पवित्रयति मूर्धानं तदा त्रिजगतीगुरौ । प्रभावप्रणमवृक्षभुजाग्रैर्नृत्यति स्म सः ॥६१७।। प्रभुदृष्ट्या सुधावृष्ट्या पुनः प्रोद्गतपक्षतिः । अभितः स समारोहल्लोललोकनिभादभात् ॥६१८।। विबुधास्त्रिविधास्तूर्णं देवं सेवितुमाययुः । स्वस्थानस्था निरायासं ज्योतिष्कास्तु सिषेविरे ॥६१९॥ जन्तूनां पापभीतानां दुर्गभूतस्य भूभृतः । मौलौ वप्रत्रयं रत्नस्वर्णरूप्यैः सुरा व्यधुः ॥६२०॥ प्राकारद्वारदम्भेन सज्जितानि कुतूहलात् । दिग्वधूभिर्मुखानीव स्मेराणि जिनमीक्षितुम् ॥६२१॥ 15 सर्वतः पर्वतेष्वेकः पवित्रोऽहमिति ब्रुवन् । अशोकानोकहव्याजादयमूर्ध्वं व्यधाद् भुजम् ॥६२२॥ माहात्म्येन महीध्रेषु गिरिर्गुरुरसाविति । रत्नसिंहासनव्याजादस्योष्णीषं व्यधुः सुराः ॥६२३॥ चतुर्मूर्तिभृतस्तत्र स्थितस्याऽऽस्येन्दुभिर्विभोः । सञ्जज्ञे पर्वतः पूर्वः सर्वासामप्यसौ दिशाम् ॥६२४॥ सद्देशनां समारेभे स मारेभैककेसरी । विभुर्भविकलोकानां कर्णामृतकिरा गिरा ॥६२५॥ महीरुहेषु कल्पद्रुः स्वयंभूरमणोऽब्धिषु । ज्योतिष्केषु रविः सोऽयं शैलः शैलेषु शस्यते ॥६२६॥ 20 तुङ्गतां सर्वतः सर्वपर्वतेषु दधात्ययम् । यन्मौलिवर्तिनां हस्तप्राप्यं मुक्तिलताफलम् ॥६२७॥ जलकान्तमणिश्रेणिनिर्मितः प्रतिभात्ययम् । विघटन्ते झटित्येव भवाब्धेर्यत्र वीचयः ॥६२८॥ नृणामिहाधिरूढानां शुक्लध्यानविभानिभात् । हस्तावलम्बनं दत्ते मुक्तिश्री: कुन्दसुन्दरा ॥६२९॥ भ्रणब्रह्मषिघातादिपातकान्यपि तत्क्षणात । व्यपोहत्यस्य महिमा हिमानीवाऽहिमत्विषः ॥६३०॥ व्यक्तं विमुक्तकाठिन्यमिह क्रूरात्मनां मनः । प्रयाति खादिराङ्गारतप्ताय:पिण्डवत् द्रवम् ॥६३१॥ अतः शमसुधाकुण्ड ! पुण्डरीक ! त्वयाऽस्यताम् । अस्मिन् धराधरे सिद्धिलोलुभैः साधुभिः समम् ॥६३२॥
25
१. महान्मोह. LB | महान् इति वीरकुञ्जरः पदस्य विशेषणम् सम्पा० । २. दधात् A । ३. ० विक० K। ४. दधावायं AI टि. 1. अनोकह: (पुं) =वृक्षः । 2. अस् ग.१ उभयपदी गत्यर्थकधातोः कर्मणि । 3. लोलुभः = लोलुपः ।