________________
5
10
15
20
२०
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३ ] "नमस्ते विश्वनाथाय विश्वानन्दप्रदायिने । विश्वोत्तरचरित्राय विश्वताताय तायिने ॥३३२॥ श्रीयुगादिजगन्नाथ ! कृतावतरणे त्वयि । अद्याभूद् भरतक्षेत्रं पवित्रं त्रिदिवादपि ॥३३३॥ गते काले महामोहमेघव्यूहतमोमये । दिष्ट्या दृष्टा भवन्मूर्त्तिर्नेत्रकैरवकौमुदी ॥३३४॥ अस्मिन्जन्मनि मन्येऽहं धन्यमद्यतनं दिनम् । यत्र त्वत्पदपद्माभ्यां शिरः सुरभितं मम ॥३३५॥ श्रीजिनेश ! दिनेशस्त्वमपूर्वः प्रथितोदयः । उर्व्यां सर्वज्ञ ! कुर्व्वीथाः शाश्वतं सुदिनोत्सवम्'' ॥३३६॥ ईशानेशादथो नाथं गृहीत्वा पञ्चरूपभाक् । यथागतं सुधर्मेन्द्रः सूतिकासदनं ययौ ॥३३७॥ विनिवर्त्य प्रतिच्छन्दं विभुं तल्पे निवेश्य च । वाससी कुण्डले चात्र मुमुचे नमुचे रिपुः ||३३८|| अस्तन्यपाननिष्ठस्य निजाङ्गुष्ठशिखालिहः । सुधा सुधाभुजां भर्त्रा न्यधायि स्वामिनोऽङ्गुले ॥३३९॥ अथ धाम्नि प्रभोः स्वर्णरत्नवस्त्रासनादिकम् । सारं सांसारिकं सर्वं श्रीदेनैष न्यधापयत् ॥३४०॥ जिनस्य जिनमातुर्वा योऽवद्यं चिन्तयिष्यति । तन्मूर्द्धा शतधा भावीत्युच्चैर्गिरमुदीर्य सः ॥ ३४९ ॥ धात्रीकर्म प्रपञ्चाय तत्पञ्चाप्सरसो हरिः । आदिदेश संदेशस्थाः शश्वद्विश्वत्रयीगुरोः ॥३४२॥ युग्मम् ॥ सौधर्मेन्द्रस्तदानन्दी नन्दीश्वरवरं गतः । स्पष्टमष्टाहिकां चक्रे परैः सह पुरन्दरैः ॥३४३॥
परेऽपि सर्वे सर्वेषु शाश्वतार्हतसद्मसु । यथाविधि महं कृत्वा यथागतमगुः सुराः ॥३४४॥ ऋषभश्चिह्नमूरुस्थं स्वप्ने प्रागृषभोऽप्यभूत् । प्रभो ऋषभ इत्याख्यां चक्रतुः पितरौ ततः ॥३४५॥ बाल्यस्थः पाल्यमानोऽथ सुरस्त्रीभिः स पञ्चभिः । दधौ वृद्धि समितिभिः साक्षात् संयमवत्प्रभुः ॥३४६॥ तद्युग्मजन्मधन्यायाः कन्याया नाम चक्रतुः । सुमङ्गलेति सम्प्रीतौ नितरां पितरावथ ॥३४७॥ वत्सरे स्वामिनः पूर्णे जनकोत्सङ्गसङ्गिनः । सौधर्मेन्द्रोऽन्वयस्थित्यै सेक्षुयष्टिः पुरोऽभ्यगात् ॥३४८॥ प्रभुर्ज्ञातेन्द्रसङ्कल्पो जग्राहेक्षुलतां च ताम् । इक्ष्वाकुसंज्ञं कृत्वेति वंशं भर्तुर्ययौ हरिः ॥ ३४९ ॥ विभुर्भक्त्याऽऽगतैर्देवैरेव रम्यमरम्यत । नित्यमत्यद्भुतानेकरूपनिर्माणकर्मठैः ॥३५०॥ प्राप्य प्रभुरथाङ्गुष्ठपानावस्थातिगं वयः । अप्रीयत फलैर्दिव्यैस्तैरुत्तरकुरूद्भवैः ॥३५१॥ स्वामी क्रमात् प्रवर्द्धिष्णुः स्पर्द्धिष्णुः कल्पपादपम् । सौभाग्यरूपभूपालभवनं यौवनं ययौ ॥३५२॥ पद्मन्यत्कारसातङ्कसकुटुम्बेन्दुसेविते । प्रभोर्नखमणिव्याजात् पादपद्मे विराजतः ॥३५३॥ भुजौ भातः प्रभोः श्राद्धसाधुधर्मधरोद्धृतौ । भुजगेन्द्राविवोन्निद्रनखरत्नाङ्गुलीफणौ ॥३५४॥ अन्योन्यमुपमीयन्ते करांह्रिनयनादयः । प्रभोर्मुकुरबिम्बे तु नाभिद्वदनादयः ॥ ३५५॥
१. ० मेघद्यूत० K, D, । २. ०मपूर्वप्रथितोदय: C, H, B, ०मपूर्वं प्रथितो० A । ३. व्यधापयत् P, B, A, H। ४. ०ष्टाम० K, B । ५. ०न्हिकां० A । ६. प्राग्वृष० A, B । ७. कल्पस्थ P । ८. सप्रीतौ० K, L, D। ९. सामंत P । १०. विराजित: A | ११. ० रोद्धृतौ C, L, A, B, P, ०रोद्भृतौ K, DI
टि. 1. इन्द्रः । 2. सदेश: ( पु० ) - समीपम् । 3. श्राद्धसाधुधर्म एव धरा, पृथ्वी, तस्याः उद्धृतिः, तद्विषये भुजगेन्द्रौ इव भुजौ । 4. मुकुरः (पु.) दर्पण: ।