________________
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३]
पञ्चयोजनशत्युच्चं लक्षयोजनविस्तृतम् । पालक: पालकं यानं चक्रे शक्रनिदेशतः ॥३०८॥ महिषीभिः सहामात्यैः साकं नाकेश्वरस्ततः । भेजे विमानं व्योमेव विधुस्ताराग्रहावृतः ॥३०९।। अथ नन्दीश्वरद्वीपे गत्वा रतिकरे गिरौ । विमानं तत्र सङ्क्षिप्य प्राप्तो जिनजनेहम् ॥३१०॥ प्रदक्षिणिततीर्थेशसौधः सौधर्मनायकः । तद्विमानमुदक्प्राच्या संस्थाप्य प्रभुमभ्यगात् ॥३११॥ दृष्टमात्रं जिनं मात्रा समं नत्वा सुरेश्वरः । त्रैधं प्रदक्षिणीकृत्य कृत्यवित् प्रणनाम च ॥३१२॥ मुदाथ धुसदां नाथः प्राह सोत्साहमानसः । मरुदेव्याः पुरो जन्ममहिम्ने स्वं समागतम् ॥३१३॥ दत्त्वाऽवस्वापिनीं देव्याः प्रतिच्छन्दं जगत्पतेः । स्थापयित्वा तदन्ते च पञ्चमूर्तिर्बभूव सः ॥३१४॥ एक: पुरः सुरस्वामी भुवनस्वामिनं व्यधात् । गोशीर्षचन्दनामोदशस्ते हस्ताम्बुजद्वये ॥३१५॥ छत्रमत्र दधारैकश्चामरे परितोऽप्युभौ । एको वेत्रीव निर्दम्भो दम्भोलि पुरतो हरिः ॥३१६॥ रङ्को रत्नमिवासाद्य माद्यन्नृभुविभुः प्रभुम् । निधाय हृदये यत्नादगमन्मेरुमूर्द्धनि ॥३१७॥ शिलया पाण्डकवने पाण्डुकम्बलया धृतम् । अध्यास्त वासवः स्नात्रपीठमुत्सङ्गितप्रभुः ॥३१८॥ अस्मिन्महे महोत्साहा घण्टानिर्घोषबोधिताः । इन्द्रास्त्रिषष्टिराजग्मुरपरे सपरिच्छदाः ॥३१९॥ अच्युतेन्द्रोऽथ सौवर्णान् रौप्यान् मणिमयानपि । हेमरौप्यहेमरत्नरत्नरौप्यमयानपि ॥३२०॥ हेमरौप्यमणिमयान् भौमांश्च कलसान् सुरैः । अष्टोत्तरसहस्रं स तान् प्रत्येकमचीकरत् ॥३२१।। युग्मम् ॥ कुम्भवत्पात्रिकारत्नकरण्डस्थालदर्पणान् । भृङ्गारपुष्पचङ्गेरीसुप्रतिष्ठानकारयत् ॥३२२॥ क्षीरोदपुष्करोदाभ्यामम्भः साम्भोरुहं तदा । समृत्स्नं चान्यतीर्थेभ्यो भरतैरावतादितः ॥३२३॥ आनिन्यिरे पद्महदात्कि च क्षुद्रहिमाद्रितः । तुवरौषधिसिद्धार्थकुसुमानि च ते सुराः ॥३२४॥ नन्दनात् पाण्डकाद् भद्रशालात् सौमनसाच्च ते । गन्धद्रव्याण्युपानीय पानीयान्तर्निचिक्षिपुः ॥३२५॥ कुम्भानम्भोभिरापूर्य स्फूर्जत्तूर्यरवोर्जितम् । क्षिप्त्वा पुष्पाञ्जलीन् शक्राः स्नात्रमासूत्रयन् विभोः ॥३२६॥ उन्मृज्य गन्धकाषाय्या व्यलिम्पन्नथ ते विभुम् । पात्रिकान्यस्तगोशीर्षद्रवैर्भावैरिवात्मनः ॥३२७॥ अभ्यच्चितोऽङ्के दधेऽथ प्रभुरीशानवज्रिणा । सौधर्माधिपवद्भक्त्या मूर्तीः पञ्च वितन्वता ॥३२८॥ शृङ्गोच्छलज्जलान् दिक्षु चतुरश्चतुरो वृषान् । विधाय विदधे स्नात्रं सौधर्मेन्द्रोऽप्यथ प्रभोः ॥३२९।। पूजाविलेपनाकल्पैरनल्पा मोदमेदुरैः । विभुं विभूषयामास दासवद् वासवः स्वयम् ॥३३०॥ ततश्च पृथिवीपीठविलुठन्मौलिमण्डलः । नमस्कृत्य जगन्नाथं हृष्टस्तुष्टाव भावतः ॥३३१॥
20
१. प्रदक्षणितo H, P, B | २. वृतम् H, P, B | ३. तुंवरौ K, तुबरौ P। ४. स्फूर्यत्तूर्य० ।। ५. अभ्यश्चिताते D, K, L, CI
टि. 1. ऋभुः (पु०)-देवः, तेषाम् विभुः = इन्द्रः ।