SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ १८ [कर्णिकासमन्विता उपदेशमाला । गाथा-३] अभ्येत्य दिक्कुमार्योऽष्टौ पौरस्त्यरुचकाद्रिगाः । नेमुजिनं तदम्बां च करस्फुरितदर्पणाः ॥२८३॥ नन्दानन्दोत्तरानन्दावैजयन्त्यपराजिताः । जयन्ती विजया चैव किं चान्या नन्दिवर्द्धना ॥२८४॥ आयाता दिक्कुमार्योऽष्टावपाच्यरुचकाद्रिगाः। नत्वा मात्रा समं नाथं सभृङ्गाराः सगीतयः ॥२८५॥ लक्ष्मीवती चित्रगुप्ता समाहारा वसुन्धरा । सुप्रबुद्धा शेषवती सुप्रदत्ता यशोधरा ॥२८६॥ अथ प्रतीचीरुचकादुपेत्याष्टौ कुमारिकाः । नत्वार्हन्तं च देवीं च तस्थुळजनपाणयः ॥२८७॥ भद्रा नवमिका सीता एकनासा पृथिव्यथ । इलादेवी-सुरादेवी-पद्मवत्य इति श्रुताः ॥२८८॥ उदीचीरुचकादष्टावागता दिक्कुमारिकाः । नत्वा जिनं जिनाम्बां च चामराणि करे दधुः ॥२८९॥ वारुणी पुण्डरीका च हासा ह्री श्रीरलम्बुसा । ख्याताः सर्वप्रभा मुञ्जकेशी चेत्यभिधानतः ॥२९०॥ अष्टाष्टदिक्कुमार्यस्ताः पौरस्त्यरुचकाद्रितः । विज्ञप्य पूर्ववद् देवीं दिक्षु पूर्वादिषु स्थिताः ॥२९१॥ 10 निपीतस्फीतपीयूषपूरोद्गारवरैः स्वरैः । तेनुर्जिनगुणग्रामगानमानन्दमन्दिरम् ॥२९२॥ दशभिः कुलकम् ॥ विदिशां रुचकादेत्य चतस्रो दिक्कुमारिकाः । नत्वा देवं च देवीं च गायन्त्यो दीप्तदीपिकाः ॥२९३॥ संतेरा चित्रकनका चित्रा सौत्रामणी तथा । विज्ञप्य पूर्ववत् तस्थुरैशान्यादिविदिक्षु ताः ॥२९४॥ युग्मम् ॥ चतस्रो दिक्कुमार्योथ रुचकद्वीपतोऽभ्ययुः । सुरूपारूपिकावत्यौ रूपारूपासिके तथा ॥२९५॥ चतुरङ्गुलतो बालनालं छित्त्वा न्यधुदरे । तत्र रत्नादिना पूर्णे दूर्वया पीठिका व्यधुः ॥२९६॥ 15 सिंहासनचतुःशालजुषस्त्रीन् कदलीगृहान् । चक्रुश्च मौलप्रासादात् प्राचीनोत्तरदक्षिणान् ॥२९७॥ अभ्यङ्गमुभयोश्चक्रुश्चतुःशालेऽथ दक्षिणे । लक्षपाकेन तैलेन दिव्यमुद्वर्त्तनं च ताः ॥२९८॥ संस्नप्य प्राक्चतुःशाले लिप्त्वा गोशीर्षचन्दनैः । ताश्च व्यभूषयन् दिव्यचेलालङ्करणैरुभौ ॥२९९॥ ताश्चोत्तरचतुःशालपीठमानीतयोस्तयोः । हुत्वा हिमाद्रिगोशीर्षं रक्षापोट्टलिकां व्यधुः ॥३००॥ पर्वतायुर्भवेत्युक्त्वा कर्णाभ्यर्णे जिनस्य ताः । स्फारमास्फालयामासुराशु पाषाणगोलकौ ॥३०१॥ अथो जिनं जिनाम्बां च नीत्वा सूतिनिकेतने । मुदा तल्पे समारोप्य गायन्त्यस्तस्थुरन्तिके ॥३०२॥ नेदुर्दिवि तदा घण्टाश्चकम्पे वासवासनैः । अहो किमिदमित्येवमासदद् धुसदां भयम् ॥३०३॥ क्रुद्धो बद्धोद्यमः पूर्वं शक्रो विक्रमकेसरी । सावधानोऽवधिज्ञानात् ज्ञात्वा जन्म जगद्गुरोः ॥३०४॥ कोपाटोपं समुत्सृज्य मुक्तसिंहासनस्थितिः । द्राग् मिथ्या दुष्कृतं कृत्वा नत्वा च त्रिजगद्गुरुम् ॥३०५॥ समं समस्तैर्गीर्वाणैर्विधित्सुर्जिनमज्जनम् । आदिदेश निदेशस्थं सेनान्यं नैगमेषिणम् ॥३०६॥ विशेषकम् ॥ तद्वादितसुघोषाख्यघण्टया सह सर्वतः । नादाद् विमानघण्टानामधावन्त सुधाभुजः ॥३०७॥ १. एकनाशा B, एकनाथा K, D। २. मिश्रकेशी त्रिषष्टिः द्वितीयसर्गः श्लोक-२९७ । मित्रकेशी C । मंजुकेशी D। ३. सुतारा L। ४. स्वरूपा L, K, H, B | ५. रुपांसिके L, B, रुपाशिका त्रिषष्टि० द्वितीयसर्गः श्लोक-३०१ । ६. प्रदक्षिणे L, K, H I ७. स्थित: PI
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy