SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ३ ] चक्षुष्कान्ता च तत्कान्ता मरुदेवं तनूद्भवम् । सुतामसूत श्रीकान्ताभिधानां चेति युग्मिनौ ॥२५७॥ मृत्वा प्रसेनजित् द्वीपकुमारेष्वथ निर्जरः । चक्षुष्कान्ता तु नागेषु समकालं बभूवतुः ॥२५८॥ पितृवन्मरुदेवस्य शासतोऽथ प्रजा निजाः । श्रीकान्तायां सपादाग्रधनुः पञ्चशतोच्छ्रयौ ॥२५९॥ नाभिः स्वर्णसनाभिश्रीर्मरुदेवा प्रियङ्गुरुक् । समजायत पुत्रश्च पुत्री च यमजातकौ ॥ २६०॥ युग्मम् ॥ सेङ्ख्यातपूर्वप्रमितं तयोरायुरजायत । स्वपित्रोरायुषः किञ्चिन् न्यूनमन्यूनपुण्ययोः ॥२६१॥ प्राप द्वीपकुमारत्वं मरुदेवो विपद्य सः । श्रीकान्ता तस्य कान्ता नु तदैवाहिकुमारताम् ॥२६२॥ अथो विदधतो नाभेर्युग्मिनामनुशासनम् । तृतीयारस्य शेषेषु पूर्वलक्षेषु केषुचित् ॥२६३॥ आयुर्भुक्त्वा त्रयस्त्रिंशत्सागरोपमसंमितम् । जीवः श्रीवज्रनाभस्य च्युत्वा सर्वार्थसिद्धितः ॥२६४॥ कृष्णाषाढचतुर्थेऽन्युत्तराषाढस्थिते विधौ । कुक्षौ श्रीमरुदेवायाः स देवः समवातरत् ॥ २६५ ॥ त्रिभिर्विशेषकम् ॥ अवतारे प्रभोस्तत्राऽत्यद्भुते भुवनत्रयम् । ध्वस्तध्वान्तं सुखिस्वान्तं शान्तदुःखमभूत् क्षणम् ॥२६६॥ वृषेभसिंह श्रीदामचन्द्रादित्यान् ध्वजं घटम् । सरोवाद्धिविमानानि रत्नौघज्वलितानलौ ॥२६७॥ एतान् लोकोत्तरैश्वर्यप्रभावाद्भुतसूचकान् । तदा चतुर्द्दश स्वप्नान् मरुदेवी व्यलोकयत् ॥ २६८ ॥ युग्मम् ॥ अथ प्रातः प्रबुद्धासौ नाभेः स्वप्नानचीकथत् । सोऽप्युवाचेति पुत्रस्ते भावी कुलकरोत्तमः ॥ २६९॥ अथासनप्रकम्पेन विज्ञायावतरं प्रभोः । समं समन्तात्तत्रैत्य स्वप्नार्थं वज्रिणो जगुः ॥२७०॥ मरुदेवीं नमस्कृत्य ततः सर्वे सुरेश्वराः । जग्मुर्निजं निजं स्थानममन्दानन्दमेदुराः ॥२७१॥ निधानं रत्नगर्भेव बिभ्राणा गर्भमद्भुतम् । दिनेषु परिपूर्णेषु श्यामे चैत्राष्टमीदिने ॥ २७२ ॥ उत्तराषाढया युक्ते विधावुच्चैः शुभग्रहैः । देवी युगलधर्म्माणं सुतरत्नमसूत सा ॥२७३॥ युग्मम् ॥ सुखैस्तदोदितं वातैर्मुदितं नारकैरपि । जगत्त्रयेऽपि तेजोऽभूदनदद् दिवि दुन्दुभिः ॥ २७४॥ पीठकम्पावधिज्ञानात् ज्ञात्वादिजिनजन्म तत् । अष्टाधोलोकवासिन्यः समीयुर्दिक्कुमारिकाः ॥२७५॥ भोगंकरा भोगवती तोयधाराप्यनिन्दिता । सुभोगा पुष्पमाला च विचित्रा भोगमालिनी ॥ २७६॥ आभिर्नत्वा च नुत्वा च भेतव्यं नेत्युदीर्य च । हेतुरागमने स्वामिमातुस्तथ्यमकथ्यत ॥२७७|| युग्मम् ॥ उत्तरस्यां दिशि स्तम्भसहस्रं प्राङ्मुखं च ताः । वातपूतद्विगव्यूति व्यधुः सूतिगृहं बृहत् ॥२७८॥ उत्तंसाम्भोजभृङ्गालिध्वानस्थानप्रदानतः । प्रीता गीतानि गायन्त्यो नत्वा प्रभुमभिस्थिताः ॥ २७९॥ ज्ञात्वा कम्प्रासनादेत्य मेरुस्थास्तूर्ध्वलोकगाः । प्रणेमुर्दिक्कुमार्योऽष्टौ जिनं तज्जननीमपि ॥२८०॥ मेघङ्करा वत्समित्रा सुवत्सा मेघमालिनी । सुमेघा मेघमाला च वारिषेणा बलाहिका ॥ २८९ ॥ क्लृप्ताम्बुदा मुदा हृत्वा रेणुं सुरभिवारिणा । आयोजनं ततः पुष्पैर्वृष्टिं पञ्चविधैर्व्यधुः ॥ २८२॥ युग्मम् ॥ १. स्वर्णसमान श्रीर्मरु P। २. संजातपूर्वममितं P। ३. संस्थितं K, D । ४. स्तुत्वा L । १७ 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy