SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ [कर्णिकासमन्विता उपदेशमाला । गाथा-३] कारुण्यशाली तारुण्यचारुण्यङ्गे जगद्गुरुः । अपीप्यत द्युतिपयस्तृषिता जनतादृशः ॥३५६॥ बालकेलिरसोत्तालस्तालद्रुमतलेऽन्यदा । दारकः फलपातेन कुतोऽपि मिथुनान्मृतः ॥३५७॥ अथान्यमिथुनैर्बाला परासुपितृवल्लभा । जातरूपसदृग्जातरूपश्री भयेऽपिता ॥३५८॥ साऽपि शापच्युतेव श्रीनयनानन्दकौमुदी । नन्दिनीव सुनन्दाख्या नाभिना साभिनन्दिता ॥३५९॥ त्र्यशीतिः पूर्वलक्षाणि यावद्भोगफलोदयम् । प्रभुः स्वस्यावधिज्ञानाज्जानन् शक्रकृतोत्सवः ॥३६०॥ 5 सुमङ्गला-सुनन्दे ते रतिप्रीतिनिभे ततः । निरस्तदर्पः कन्दर्पवर्यः पर्यणयज्जिनः ॥३६१॥ [युग्मम्] अधादपूर्णषट्पूर्वलक्षा गर्भे सुमङ्गला । तौ बाहु-पीठयोर्जीवौ च्युतौ सर्वार्थसिद्धितः ॥३६२॥ सुनन्दापि कृतानन्दा तदानीमुदरे दधौ । तौ सुबाहु-महापीठौ तत एव दिवश्च्युतौ ॥३६३॥ दृष्ट्वा चतुर्दशस्वप्नानथ देवी सुमङ्गला । स्वाम्युक्तचक्रिमातृत्वप्रीता युग्ममसूत सा ॥३६४॥ सुतो भरत इत्यस्या ब्राह्मीति च सुताऽभवत् । सुनन्दा बाहुबलिनं सुन्दरीमप्यजीजनत् ॥३६५॥ 10 पुनरेकोनपञ्चाशत्पुत्रयुग्मानि जीवसूः । असूत भूतलस्यूतमङ्गलानि सुमङ्गला ॥३६६॥ तदा च स्वामिनो दानाद्भुतादिव विलज्जितैः । कल्पद्रुमैरदृश्यत्वं तैर्जग्मे युग्मम्मिणाम् ॥३६७॥ मिथोऽथ मिथुनैः कालयोगात् कलिकदथितैः । एत्य व्यज्ञप्यत स्वामी समन्तादसमञ्जसम् ॥३६८॥ ज्ञानत्रययुतो वाचमुवाचेति ततो विभुः । जनान् विनयते राजा न्यायवातिवर्तिनः ॥३६९॥ सोऽर्ण्यतामिति तैरुक्ते पिता दातेति सोऽवदत् । नाभिनापि समादिष्टं भूयस्तं भूपमभ्यगुः ॥३७०॥ 15 वाचा तस्याभिषेकाय विवेकायत्तचेतसः । ते जग्मुर्युग्मिनस्तूर्णं पयसे नयसेविनः ॥३७१॥ तदा चासनकम्पेन शक्रोऽप्यवधिबोधितः । कालं मत्वाभिषेकस्य प्रभोरभ्यर्णमभ्यगात् ॥३७२॥ क्लृप्तकल्याणवेद्यन्तस्सिहासनजुषः प्रभोः । चक्रे शक्रस्ततो राज्याभिषेकं तीर्थवारिभिः ॥३७३॥ गङ्गावीचीवरैः प्रीतश्चीवरैस्तं शचीवरः । विभुं व्यभूषयद् विश्वभूषणं भूषणैरपि ॥३७४॥ युग्मान्यप्यब्जिनीपात्रैस्तोयमानीय चिक्षिपुः । भूषितस्य विभोर्योग्यं न मूर्जीति पदाब्जयोः ॥३७५॥ 20 तानि मत्वा विनीतानि मिथुनानीति नीतिवित् । धनदेन विनीताख्यां शक्रः पुरमचीकरत् ॥३७६॥ विस्ताराऽऽयामसम्पूर्णनवद्वादशयोजनाम् । अयोध्येत्यन्यनामानं स दिव्यां नगरी व्यधात् ॥३७७॥ विंशतौ पूर्वलक्षाणां पूर्णायां जन्मतो विभुः । अयोध्यायामभूद् भूपः प्रजापालनपण्डितः ॥३७८।। रूक्षस्निग्धेन कालेन जातेऽग्नौ तरुषु स्वयम् । स्वामिना चक्रिरे कुम्भकारप्रमुखकारवः ॥३७९॥ भरताय कला बाहुबलयेऽश्वादिलक्षणम् । ब्राहयै लिपीश्च सुन्दर्यै गणितं चादिशत् प्रभुः ॥३८०॥ 25 १. तृषितान् लोकदृग्मृगान् H, लोकदृग्मुखान् A, B | २. त्र्यशीति KH, D, त्र्यशीति B, A, H | ३. निरस्तदर्पकन्दर्पवर्यः H, नि:स्तदर्पः कन्दर्पवर्यः । टि. 1. परासुः= मृताः पितरौ वल्लभश्च यस्याः सा इत्यर्थः । 2. जातरूप....सुवर्णसदृशं जातं रूपं शोभा च यस्याः । 3. जीवसूः जीवन्तः सुताः यस्या सुमङ्गलाया विशेषणम् । 4. दानविषये अद्भुतः दानाद्भुतः तस्मात् स्वामिनः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy