________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] तैलतापेन तेनाथ व्याकुलास्तत्कलेवरात् । निःसृत्य शीतले लीनाः कृमयो रत्नकम्बले ॥१८७॥ अथ गोशबमानीय तस्योपरि दयापरः । कम्बलात् पातयामास कृमीन् वैद्यः कृती स्वयम् ॥१८८॥ गोशीर्षचन्दनस्यन्दैरिन्दुनिस्यन्दसुन्दरैः । शमिनः शमयामास स तापव्यापदं मुदा ॥१८९॥ त्रिविधाय क्रियामित्थं कृमीनतुलकौशलः । गोशबे पातयामास त्वङ्मांसास्थिगतानयम् ॥१९०॥ कैश्चिद् दिनैः शमिस्वामी चामीकरसमच्छवि: । क्षमितस्तैर्विहाराय पुनर्नववपुर्ययौ ॥१९१॥ श्रेष्ठिप्रष्ठोऽपि भैषज्यदानप्रभववैभवात् । अन्तकृत्केवलीभावं तस्मिन्नेव भवेऽभजत् ॥१९२।। तेऽपि कम्बलगोशीर्षशेषं विक्रीय काञ्चनैः । प्रासादं कारयामासुः स्वेन लक्षद्वयेन च ॥१९३॥ कियताप्यथ कालेन समं सञ्जातभावनाः । व्रतं प्राप्याच्युते कल्पे शिश्रियुस्त्रिदशश्रियम् ॥१९४॥
द्वाविंशत्यतरायुष्कास्ते सर्वेप्यच्युताच्च्युताः । प्राग्द्वीपप्राग्विदेहेषु तटे लवणवारिधेः ॥१९५।। 10 विजये पुष्कलावत्यां पुण्डरीकिण्यधीशितुः । वज्रसेननृपस्यासन् धारिण्यां पञ्च सूनवः ॥१९६॥ युग्मम् ॥
अभूत् तेषु भिषग्जीवो वज्रनाभाभिधोऽग्रजः । चतुर्दशमहास्वप्नशिष्टसाम्राज्यवैभवः ॥१९७॥ बाहुः सुबाहुः पीठोऽथ महापीठः क्रमादमी । जीवास्ततो नृपामात्यश्रेष्ठिसार्थेशजन्मनाम् ॥१९८॥ आसीत् केशवजीवोऽपि सुयशा राजपुत्रकः । प्राग्भवस्नेहतः सोऽपि वज्रनाभमशिश्रियत् ॥१९९॥
तीर्थप्रवृत्त्यै विज्ञप्तस्ततो लोकान्तिकैः सुरैः । वज्रसेननृपो राज्ये निवेश्य निजमात्मजम् ॥२००॥ 15 सांवत्सरिकदानानि दत्त्वा देवेन्द्रवन्दितः । चारित्रसम्पदा साकं मनपर्यायमार्जयत् ॥२०१॥ युग्मम् ।।
वज्रनाभमहीनाथो महीमथ सहानुजः । सुयशस्सारथिः शक्रसमलक्ष्मीरपालयत् ॥२०२॥ केवलं वज्रसेनस्य तस्य तीर्थकृतस्तदा । चक्रं तु सममेवाभूद् वज्रनाभस्य भूभुजः ॥२०३॥ वज्रनाभो विजित्याथ विजयं पुष्कलावतीम् । प्राप्तचक्रिपदः कामं धर्म्यकर्माणि निर्ममे ॥२०४॥
अन्यदा जातवैराग्यस्तातपादान्तमागतः । राज्यं न्यस्य सुते दीक्षां सबन्धुर्जगृहे नृपः ॥२०५॥ 20 भवोपग्राहिकर्माणि क्षयं नीत्वाथ निर्वृतिम् । वज्रसेनप्रभौ प्राप्ते धरायां विजहार सः ॥२०६॥
द्वादशाङ्गधरस्यास्य सिद्धयः सकला अपि । वज्रनाभमुनीन्द्रस्य पादपीठान्तिकेऽलुठन् ॥२०७॥ अन्येऽपि बन्धवस्तस्य समं सुयशसाऽभवन् । एकादशाङ्गपारीणा धुरीणाः शमधारिणाम् ॥२०८॥ विंशत्याराधितैः स्थानैरर्हत्भक्तिपुरस्सरैः । वज्रनाभमुनीन्द्रोऽथ तीर्थकृत्कर्म निर्ममे ॥२०९॥
१. दिष्ट० L, K । २. मासदत् P | ३. महाभुजः B, H । ४. बान्धवा० K । ५. ऋद्धिधा० KI
टि. 1. सागरोपम इत्यर्थः । 2. B आदर्श दक्षिणपार्वे अरिहन्तभक्ति १ सिद्धभक्ति २ सङ्घभक्ति ३ गुरुभक्ति ४ स्थविरभक्ति ५ बहुश्रुतभक्ति ६ तपस्वीभक्ति ७ वली वली भणीइ ८ शुद्ध सम्यक्त्व ९ गुणवंत विनय १० उभयप्रतिक्रमण ११ शुद्ध शील १२ सामाइक वली १३ विशेष तप १४ दान यथाशक्ति १५ देव प्रति वेयावच्च १६ पोसह १७ अपूर्वगाथा १८ पुस्तकपूजा १९ प्रभावना २० । इति विंशतिस्थानकनामानि उल्लिखितानि ॥