SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ १३ [कर्णिकासमन्विता उपदेशमाला । गाथा-३] वज्रजङ्घस्य जीवोऽथ जम्बूद्वीपे दिवश्च्युतः । क्षितिप्रतिष्ठितपुरे विदेहक्षेत्रमण्डने ॥१६२॥ वैद्यस्य सुविधेः सूनुर्जज्ञे सत्कर्मकर्मठः । जीवानन्दाख्यया ख्यातो वैद्यविद्याविशारदः ॥१६३॥ युग्मम् ॥ ईशानचन्द्रभूभर्तुस्तत्रैव नगरे तदा । कान्तायां कनकवत्यां जज्ञे पुत्रो महीधरः ॥१६४।। लक्ष्यां च जज्ञे कान्तायां सुनासीरस्य मन्त्रिणः । सुतः सुबुद्धिर्विख्यातो नाम्ना च क्रियया च यः ॥१६५।। प्रियायां शीलवत्यां च धनाख्यश्रेष्ठिनस्तदा । नन्दनो गुणरत्नानामाकरोऽभूत् गुणाकरः ॥१६६॥ 5 बभूवाभयमत्यां च पत्न्यां सार्थपतेः सुतः । नाम्ना सागरदत्तस्य पूर्णभद्र इति श्रुतः ॥१६७॥ सोऽप्यत्र श्रीमतीजीवश्च्युतः सौधर्मकल्पतः । बभूवेश्वरदत्तस्य श्रेष्ठिनः केशवः सुतः ॥१६८॥ एषामपि च पञ्चानां समानगुणशालिनाम् । जीवानन्देन वैद्येन समं मैत्र्यमभूत्तदा ॥१६९।। सङ्गतानामथामीषामन्येधुर्वैद्यवेश्मनि । साधुर्माधुकरी भिक्षां कुर्वन् नेत्रपथं ययौ ॥१७०॥ तं पृथ्वीपालभूभर्तुः पुत्रं किल गुणाकरम् । तपोनिष्ठमकालान्नपारणैर्वीक्ष्य कुष्ठिनम् ॥१७१॥ महीधरकुमारस्तं वैद्यपुत्रं तदाऽवदत् । धिगिदं भिषजां जन्म धिक् तेषां शास्त्रकौशलम् ॥१७२॥ अनीहानां शरीरेऽपि परत्रैव रतात्मनाम् । यदीदृशानां साधूनां नोपकाराय जायते ॥१७३॥ यल्लोकमलमूत्रादिघ्राणान्मालिन्यमर्जितम् । तदिदं क्षाल्यतामद्य मुनेरारोग्यदानतः ॥१७४।। जीवानन्दो जगादैवमथ राजेन्दुनन्दनम् । युवापि वृद्धबुद्धिस्त्वं युक्तमेवोक्तवानिदम् ॥१७५।। किन्तु दीनारलक्षेण प्रत्येकमपि दुर्लभैः । निगृह्यते यतेरस्य रोगोऽयं भेषजैस्त्रिभिः ॥१७६॥ एतेषु लक्षपाकाख्यं तैलमस्त्येव मद्गृहे । गोशीर्षचन्दनं रत्नकम्बलं च पुनर्न हि ॥१७७॥ इत्युक्ते तेन ते पञ्च विपणिश्रेणिमण्डनम् । कञ्चिन्महेभ्यमभ्येत्य श्रेष्ठिनं श्रेष्ठमूचिरे ॥१७८॥ अपि दीनारलक्षाभ्यां देहि गोशीर्षकम्बलौ । यदाभ्यां कर्तुमिच्छामश्चिकित्सां रोगिणो मुनेः ॥१७९॥ 20 तेषामिति वचः श्रुत्वा विस्मयस्मेरमानसः । जगाद सादरं श्रेष्ठी धन्याः ! शृणुत मद्वचः ॥१८०॥ कुष्ठरोगाभिभूतस्य योग्यावेतौ महामुनेः । राज्येनापि न लभ्येते दूरे दीनारदर्शनम् ॥१८१॥ सन्ति पुण्यनिदानानि यानि दानानि कोटिशः । एतैरारोग्यदानस्य शतांशेनापि नोपमा ॥१८२॥ तद् गृह्णीत विनामूल्यमनुगृह्णीत मां मुदा । श्रेष्ठीत्युक्त्वाऽर्पयामास रत्नकम्बलचन्दने ॥१८३॥ ततस्ते ते समादाय शकुनैः शुभशंसिभिः । जीवानन्देन सहिता मुनेरनुपदं ययुः ॥१८४॥ कायोत्सर्गासनासीनमधो न्यग्रोधभूरुहः । बाह्योद्यानेऽथ ते वीक्ष्य नमश्चक्रुर्मुनीश्वरम् ॥१८५॥ ततो मुनिमनुज्ञाप्य तैलेनाभ्यज्य वैद्यसूः । निश्चेतनेऽथ तद्देहे क्षिप्तवान् रत्नकम्बलम् ॥१८६॥ १. धनवत्यां P । २. श्रेष्ठिन: B । टि. 1. B आदर्श दक्षिणपार्वे वैद्यजीवानंदः १ राजसुतमहीधरः २ मन्त्रिसुबुद्धिः ३ श्रेष्ठिगुणाकरः ४ सार्थपतिपूर्णभद्रः ५ केशवः श्रीमतीजीव इत्युल्लेखः । 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy