________________
१०
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] एतदाकर्ण्य सार्थेशः समुल्लघ्याटवीमिमाम् । गुरूणां गौरवं कुर्वन् वसन्तपुरमाययौ ॥१०॥ तत्र भूपतिसत्कारद्विगुणोत्साहितो धनः । विक्रीय स्वीयभाण्डानि प्रतिभाण्डान्युपाददे ॥११॥ ततस्थितमथापृच्छ्य धर्मघोषमुनीश्वरम् । क्षितिप्रतिष्ठितं प्राप कृतार्थः सार्थपः पुरम् ॥१२॥ अथ कालेन पूर्णायुरुत्तरेषु कुरुष्वसौ । कल्पद्रुपूर्णसङ्कल्पो जग्मिवान् युग्मिधर्मताम् ॥९३॥ ततश्च प्रथमे कल्पे भूत्वासौ भासुरः सुरः । अपरेषु विदेहेषु विजये मङ्गलाभिधे ॥१४॥ वैताढ्यशैले गन्धारदेशे गन्धसमृद्धके । पुरे शतबलक्ष्माभृत् पुत्रो विद्याधरान्वये ॥९५॥ चन्द्रकान्ताङ्गसम्भूतो जज्ञे नाम्ना महाबलः । अङ्गावगणितानङ्गः शृङ्गार इव मूर्तिमान् ॥९६॥ विशेषकम् ॥ राज्यं महाबलायाथ दत्त्वा शतबलो नृपः । दीक्षां गृहीत्वा कृत्वा च तपांसि दिवमासदत् ॥९७॥
अथो महाबलक्ष्माभृत् यौवनोन्माददुर्द्धरः । अज्ञातधा कर्माणि निर्ममे स यथारुचि ॥९८॥ 10 महाबलमहीपालमन्यदा सदसि स्थितम् । निर्भरस्फीतसङ्गीतरसनिर्मग्नमानसम् ॥१९॥
मन्त्रीशो धर्मतत्त्वज्ञः स्वयंबुद्धोऽभिधानतः । वैराग्यवासनाविष्टमभाषिष्ट विशिष्टधीः ॥१००॥ युग्मम् ॥ अस्तु स्वादुफलश्रीक: कदलीद्रुरिवैकदा । विनैकं पुण्यबीजं तु जन्तुरुच्छेदमृच्छति ॥१०१॥ तत्तवापि श्रियां मूलं मुक्त्वा धर्मं कुलप्रभो ! । इत्थं न विषयग्रामो भोक्तुं तत्त्वज्ञ ! युज्यते ॥१०२॥
अभ्यधाद् भूपतिर्मन्त्रिन् ! किमप्रस्तुतमुच्यते । उवाच सचिवः स्वामिन् ! श्रूयतामत्र कारणम् ॥१०३॥ 15 शुचिभिः सचिवैः स्वामिकुशलोदर्ककर्कशम् । अप्रस्तुतमपि प्रायो हितं वाच्यं हितैषिभिः ॥१०४॥
तदद्य नन्दनोद्याने ज्ञानातिशयशालिनौ । भवदायुर्मया पृष्टौ चारणौ वाचमूचतुः ॥१०५॥ मासमात्रं भवद्भर्तुरायुः शेषमिति प्रभो ! । विज्ञ ! विज्ञप्यसे बाढमतस्त्वमिति मा मुहः ॥१०६॥ ऊचे महाबलः साधु साधु बुद्धिबृहस्पते ! । स्वयंबुद्ध ! गुरुस्त्वं मे त्वं मन्त्री त्वं च बान्धवः ॥१०७॥
यदित्थं पातकाम्भोधिपातुकं प्रति सम्प्रति । मामन्धमिव निर्बन्धाद् भुजालम्बं प्रयच्छसि ॥१०८॥ 20 परं समीपमापन्ने मृत्यौ कृत्यं करोमि किम् । मूनि दत्तपदे शत्रौ विक्रमः क्रमतां कुतः ॥१०९॥
प्रव्रज्यां दिनमप्येकं प्राप्यानन्यमना जनः । मोक्षं यदपि नाप्नोति कामं वैमानिको भवेत् ॥११०॥ इत्यमात्यगिरा चैत्यकृताष्टाहमहोत्सवः । अयं विचक्षणो दीक्षामुपाचार्यमुपाददे ॥१११॥ युग्मम् ॥
१. विक्रीयाथ स्व० KH, K, L । २. तत: K। ३. युग्मधर्मताम् P। युग्मधर्मिताम् B, HI ४. विशुद्धधीः ।। ५. अस्ति K । ६. यदद्य H, B | ७. ददौ H, BI
टि. 1. अत्र व्यत्यये लुग् वा [१।३।५६] इति सूत्रेण विसर्गलोपः । 2. B आदर्शमध्ये पत्रोपरिभागे प्रथमभवे धनसार्थवाह: १। युगलीया २। प्रथमदेवलोकः ३। महाबलविद्याधर: ४। ईशाने ललिताङ्गो देवी स्वयंप्रभा ५। वज्रजङ्घराजा ६। युगलीया ७। सौधर्मकल्पे देवः ८। जीवानन्दवैद्यः ९। अच्युतदेवलोकः १० वज्रनाभराजा ११। सर्वार्थसिद्धि १२। श्रीआदिनाथः १३। इति प्रभोः त्रयोदश भवा उल्लेखिताः ।