________________
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] गुरोरथ समादेशाद् गृहायातं मुनिद्वयम् । कल्प्यान्तरस्याभावेन से स्वभावेन शुद्धधीः ॥६६॥ श्रद्धया ग्राहयामास सपिरुत्सपिवासनः । सङ्ख्यातीतगुणं बोधिबीजं प्राप्येव निर्वृतः ॥६७॥ युग्मम् ॥ धर्मलाभोऽस्त्विति स्पष्टमिष्टमाशीर्वचो मुनी । दत्त्वा धनाय नम्राय जग्मतुर्गुरुसन्निधिम् ॥६८॥ अथाह्रायापराह्नेऽपि धनोऽपूर्णमनोरथः । गुरुपादान्तिकं प्राप निन्दन्नात्मानमात्मना ॥६९॥ अथारेभे मुनीन्द्रेण देशना क्लेशनाशिनी । त्वं नात्मनिन्दया दुःखं महात्मन् ! कर्तुमर्हसि ॥७०॥ स्वार्थीकृतपरार्थेन चरितेनामुना भवान् । लोकोत्तरश्रियां नूनं भविष्यति निकेतनम् ॥७१॥ महात्मनां ह्ययं पन्थाः क्षुण्णः पुण्यात्मभिर्नृभिः । यत् परप्रीणनं नाम प्राणैरपि धनैरपि ॥७२॥ दानं धनं क्षमा शक्तिरुन्नतिर्गुरुसन्नतिः । स्वार्थः परार्थसंपत्तिर्मेने लोकोत्तरैनरैः ॥७३॥ सार्थवाह ! श्रियो मूलमालवालं यशस्तरोः । व्रतं परोपकाराख्यं मुनयोऽप्युत्तमं विदुः ॥७४॥ न शोच्यस्तत् त्वयाप्यात्मा पाप इत्यमलाशय ! । उपकारपरा बुद्धिः शुद्धां ब्रूते तवायतिम् ॥७५॥ उपयोगः परं कश्चिद् यन्नास्मत्तोऽभवत्तव । सार्थवाह ! क्रियाहीनं तन्मनोऽतिदुनोति नः ॥७६।। तन्महात्मन् ! तवात्यर्थं सर्वथाप्युपकुर्वतः । तत्त्वोपदेशमात्रेण वयमप्युपकुर्महे ॥७७॥ संसारे जन्तवः सन्ति मिथ्यात्वमयनिद्रया। हिताहितमजानन्तो जीवन्तोऽपि मृता इव ॥७८॥ मिथ्यात्वतटिनीपूरप्लावितः सर्वथा जनः । रयात् दुस्तरसंसारपारावारे पतत्ययम् ॥७९॥ तन्मिथ्यात्वमयं ध्वान्तं सद्गतिस्खलनक्षमम् । जिघांसता जनेनोच्चैर्मृग्यः सम्यक्त्वभास्करः ॥८०॥ स्मेरंः सम्यक्त्वसूर्येण निगूढगुणगौरवम् । उत्तंसयति मुक्तिश्रीरजस्रं पद्मवज्जनम् ॥८१॥ सम्यक्त्वकौमुदीस्वादचकोराणां शरीरिणाम् । पुरोवर्तिनि मिथ्यात्वविषे दृष्टिविरज्यते ॥८२॥ रागादिविजयी देवः सच्चरित्रगुरुर्गुरुः । प्राणित्राणप्रधानश्च धर्मः सम्यक्त्वमुच्यते ॥८३॥ तत्तवायमलङ्कारो युज्यते पुरुषोत्तम ! । आधातुं हृदये श्रीमत् सम्यक्त्वं कौस्तुभ: शुभः ॥८४॥ ऊचे धनोऽथ भगवन् ! प्रतिपन्नमिदं मया । न हि श्रियं समायान्तीं पदेन प्रेरयेद् बुधः ॥८५॥ गुरूनथ नमस्कृत्य प्रीतः सम्यक्त्वसंपदा । तां क्षपां क्षपयामास निजावासं गतो धनः ॥८६॥ प्रगेऽथ माणिभद्रेण विज्ञप्तः सुहृदा धनः । इयं प्रावृडतिक्रान्ता निशेवोद्भासिभास्करा ॥८७॥ विमुक्तं धनुरिन्द्रेण गृहीतं वसुधाधवैः । नभस्त्यक्तं घनैः श्लिष्टं जिगीषुबलधूलिभिः ॥८८॥ कालेऽत्र प्रसरन्त्युच्चैर्व्यवसायिमनोरथाः । प्रभो ! प्रतिदिशं प्रौढाः सहस्रांशोरिवांशवः ॥८९॥
15
20
१. सत्वभावेन K, D, KH, L स्वसभावेन H । २. स्वार्थपरार्थ. H, K, D। ३. तथोपदेश B, P। ४. मिथ्यात्वमयिक K। ५. ०क्षलनक्षमम् K । ६. स्मेरसम्यक्त्व KH, K, L, H । स्मेर: D । ७. क्षपं H क्षिपां A, B, D, K। ८. जिगीषुर्बल - A, जिगीषुर्बल - K, D | ९. प्रभोः , L, KH |
टि. 1. क्षिपा, क्षपा - रात्रिः, ताम् ।