SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ४६४ 5 [कर्णिकासमन्विता उपदेशमाला । गाथा-४८४-४८६] कूर्मों वर्मितपञ्चाङ्गौ फैरुभ्यां सर्वतोऽपि तौ । नखदन्तघनाघातैर्न स्प्रष्टुमपि पारितौ ॥५॥ भूरिमायाविमौ श्रान्तौ भूरिमायाविनौ शनैः । पापिनौ प्रत्यवष्वष्क्य निलीनौ तस्थतुः स्थिरौ ॥६॥ तौ चिराद्दूरगौ ज्ञात्वा कूर्म एको जडाशयः । पादं बहिर्निचिक्षेप जम्बुकाभ्यां व्यलोपि सः ॥७॥ ततो भूयोप्यपक्रम्य तौ निलीय स्थितौ पदम् । दृष्ट्वान्यमपि निष्कृष्टं निकृष्टौ निचकर्त्ततुः ॥८॥ क्रमेणैकस्य कूर्मस्य क्रमग्रीवाङ्गपञ्चकम् । लुप्त्वा कपालमप्येवं ताभ्यां विघटितं हठात् ॥९॥ फेरवौ स्फुरितौ कूर्म परितः परमप्यथ । निहन्तुं गुप्तपञ्चाङ्गं पारयामासतुर्न तौ ॥१०॥ मायाऽऽयासैरसाध्यं तमन्विष्यान्विष्य जम्बुकौ । यथाऽऽयातौ तथा यातौ श्रान्तौ मिथ्योद्यमश्लथौ ॥११॥ चिरादूरं गतौ ज्ञात्वा ग्रीवां निष्कृष्य दत्तदृग् । तावदृष्ट्वा समं कूर्मश्चकृषऽह्रिचतुष्टयम् ॥१२॥ स तयोत्कृष्टया कूर्मः कूर्मगत्याऽतिवेगया । व्यतिव्रजन्नदं भेजे मृतगङ्गातटं शिवम् ॥१३॥ 10 स तत्र च निजैर्जातिजनसम्बन्धिबन्धुभिः । सहानन्दामृतस्यान्तः संपीतिप्रीतिमासदत् ॥१४॥ कूर्मज्ञातादगुप्तोऽक्षपञ्चाङ्ग्यामिति वध्यते । तत्र गुप्तस्तु निर्ग्रन्थो लभते शिवसम्पदम् ॥१५॥ इति कूर्मकथानकम् ॥ अथ वाचमधिकृत्याह विकहं विणोयभासं, अंतरभासं अवक्कभासं च । जं जस्स अणिट्ठमपुच्छिओ य भासं न भासिज्जा ॥४८५॥ विरूपा कथा विकथा स्त्र्यादिसम्बन्धिनी ताम् । विनोदनिमित्तं कालनयनाय ज्ञानाद्यर्थरहिता भाषा विनोदभाषा ताम् । अन्तरे गुरूणां भाषमाणानां विवरे भाषा अन्तरभाषा । अवाक्येन अवचनीयेन असभ्येन भाषा अवाक्यभाषा । यां काञ्चिद्यस्य कस्यचित् अनिष्टां अप्रियाम् अपृष्टश्च चशब्दात् अनपेक्षितश्च केनचित् वाचाटतया भाषां न भाषेतेति ॥४८५।। अथ मनोऽधिकृत्याह___ अणवट्टिइं मणो, जस्स झायइ बहुयाइं अट्टमट्टाई। तं चिंतियं च न लहइ, संचिणइ य पावकम्माई ॥४८६॥ अनवस्थितम् अवस्थितिरहितमतिचञ्चलं यस्य मनश्चित्तं तथा ध्यायति चिन्तयति बहूनि नानाविधानि __ अट्टमट्टानीति पापसम्बद्धानि अर्दवितर्दानि । तच्चिन्तितं चासौ यथाभिप्रेतं न लभते न प्राप्नोति । सञ्चिनोति 25 च अनुक्षणं बध्नाति च पापकर्माणि नरकादियोग्यान्यसातादीनि । अतः स्थिरं शुद्धं मनो विधेयम् । यदुक्तम्-"वने रतिविरक्तस्य रक्तस्य तु जने रतिः । अनवस्थितचित्तस्य न वने न जने रतिः" ॥१॥[ ] १. लुब्धा - A । २. माययासैरसाध्यं - C, L नायायासै...H मायायासौरसा...-D, K माययासौरसाध्यं - KH । ३. महान...D, KI ४. सोपीति - KHI टि. 1. घोरवाशिन् (पु०) - फेरुः, भूरिमायः, सृगालः, शिवा, घोरवासी जम्बुकः एकाथिकानि । 2. सपीति: (स्त्री०) - सहएकत्र पीति:-पानम्। 20
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy