SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ [ कणिकासमन्विता उपदेशमाला । गाथा - ४६७-४७० ] आउं संविल्लंतो, सिढिलंतो बंधणाइं सव्वाइं । देह च मुयंतो, झायइ कलुणं बहुं जीवो ॥४६७॥ आयुः प्राणितं संवेल्लयन् सन्निहितोपक्रमहेतुभिर्लघूकुर्वन् । शिथिलयन् श्लथीकुर्वन् बन्धनानि अङ्गोपाङ्गानां सर्वाणि देहस्थितिं च कायावस्थानं चशब्दात् पुत्रमित्रकलत्रसर्वस्वादिकं मुञ्चन् ध्यायति करुणं विवेकिजनशोचनीयं बह्वनेकाकारं जीवो यदुताहो ! किं मया मन्दभाग्येनाक्षेपमोक्षप्रापिणि प्राप्ते सर्वज्ञशासने 5 विषयलवलम्पटतया निरन्तराऽसारसंसारकारणं दुराचरणमाचेष्टितं साम्प्रतं लोकान्तरावसरे कस्य सुचरितस्य मे बलमिति ||४६७॥ तथाहि एक्कं पिनत्थि जं सुटु सुचरियं जह इमं बलं मज्झ । को नाम दढक्कारो, मरणंते मंदपुन्नस्स ॥४६८॥ एकमपि नास्ति किं तदित्याह-यत् सुष्ठुचरितं यथेदं बलं सद्गतिसामर्थ्यं ममेति यस्य तस्य को नाम 10 न कश्चित् सम्भाव्यते दृढीकारो द्रढिमावष्टम्भ इति भावः । मरणान्ते मृत्युरूपाऽवसाने मन्दपुण्यस्य निर्भाग्यस्य सामग्रीहारणात् । तदुक्तम् " एवमेव गओ जम्मो असारसंसारकारणरयाणं । परमत्थकारणं कारणाण न हु सिक्खियं किं पि" ॥१॥ [ ] तथा "लोहाय नावं जलधौ भिनत्ति सूत्राय वैडूर्यमणि दृणाति । सच्चन्दनं प्लोषति भस्मनेऽसौ यो मानुषत्वं नयतीन्द्रियार्थे " ॥ [ उपजातिवृत्तम् ] ॥४६८॥ आकस्मिक मरणकारणान्यपीमानि चिन्त्यानीत्याह सूल - विस- अहि-विसूइय- पाणिय-सत्थ- ऽग्गिसंभमेहिं च । देहंतरसंकमणं, करेइ जीवो मुहुत्तेण ॥ ४६९॥ शूल - विषाहि - विसूचिका-पानीय- शस्त्राग्नि- सम्भ्रमैश्च तत्र शूलादीनि प्रतीतानि । सम्भ्रमाआकस्मिकासम्भावनीयभयादिश्रवणभूर्म(म)नःक्षोभास्तैर्हेतुभूतैर्देहान्तरसङ्क्रमं पूर्वकायत्यागेनाऽन्यकाय स्वीकारं करोति जीवो मुहूर्त्तेनाऽल्पकालेनेति ॥४६९॥ ४५९ एवं च सति सुचरितानुष्ठातुः शोकावसर एव नास्तीत्याह कत्तो चिंता सुचरियतवस्स गुणसुट्ठियस्स साहुस्स ? | सुग्गड़गमपsिहत्थो, जो अच्छइ नियमभरियभरो ॥४७० ॥ कुतश्चिन्ता ? न कुतोऽपि सुचरिततपसः स्वभ्यस्तानशनादेर्गुणसुस्थितस्य संयमवतः साधोर्मोक्षसाधकस्य विशिष्टावष्टम्भसम्भवादिति भावः । सुगतिगमपरिहत्थो देश्यत्वात् स्वर्गापवर्गगमनदक्षो य आस्ते तिष्ठति नियमैरनेकाकाराऽभिग्रहैर्भृतः पूरितो जीवशकटाभिधेयो भरो येन स तथाभूत इति ॥४७०॥ १. शुद्ध - CI टि. 1. अक्षेपेन - शीघ्रं मोक्षप्रापी तस्मिन् इत्यर्थः । 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy