SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४५७ [ कर्णिकासमन्विता उपदेशमाला । गाथा-४५९-४६२] तिर्यङ्मनुष्यदेवेषु भ्रान्त्वा स कतिचिद्भवान् । भूत्वा महाविदेहेषु दूरान्निर्वृतिमेष्यति ॥५३॥ महामुनिसमाम्नातमतीत्य प्रतिभादृशाम् । आत्मनो पश्यतां मागं श्वभ्रपातो न दुर्लभः ॥५४॥ गुर्वाज्ञा निर्मलं ज्ञानं गुर्वाज्ञा शुचि दर्शनम् । गुर्वाज्ञा चारु चारित्रं गुर्वाज्ञा दुस्तपं तपः ॥५५॥ गुरूपदेशप्रतिकूलवृत्त्या जमालिमालिन्यमिहेत्यवेत्य ।। महोदयार्थाधिगमे प्रमाणं श्रयन्तु सन्तो मुनिमूलसङ्घम् ॥५६॥ [उपजातिवृत्तम्] इति जमालिकथानकम् ॥ किञ्च इंदियकसायगारवमएहिं, सययं किलिट्ठपरिणामो । कम्मघणमहाजालं, अणुसमयं बंधई जीवो ॥४६०॥ इन्द्रियकषायगौरवमदैः सततं क्लिष्टपरिणामः कलुषाध्यवसायः सन् कर्माण्येव ज्ञानावरणीयादीनि 10 जीवचन्द्रतिरोधायकत्वात् घना मेघास्तेषां महाजालं बृहद्वन्दम् अनुसमयं क्षणे क्षणे बध्नाति स्वप्रदेशः श्लेषयति जीवः केवलं; न पुनरिह कश्चित्परमार्थो अवसानविरसतया वैषयिकसुखस्य तत्त्वतो दुःखरूपत्वादिति ॥४६०॥ सुखभ्रान्त्या पुनस्ते अरतिविनोदम् एवं कुर्वन्तीत्याह परपरिवायविसाला, अणेगकंदप्पविसयभोगेहिं । संसारत्था जीवा, अरविणोयं करितेवं ॥४६१॥ परपरिवादविशाला जनावर्णवादप्रगल्भा, अनेन द्वेषं लक्षयति । अनेककन्दर्पविषयभोगैर्बहुविधपरिहासशब्दाद्यनुभवैः करणभूतैरेतेन रागं सूचयति । संसारस्थाः सकर्मका जीवाः प्राणिनोऽरतिविनोदं परितापप्रेरणं कुर्वन्त्येवं मोहात्, अशक्यं च कर्तुमयम् । इन्द्रियाणां हि कौशलं विषयाभ्यासमनुविवर्द्धते रागश्च । यदुक्तम् "उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृषाम् । धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम्" ॥१॥[ ] ४६१॥ कियद्वा एतन्मोहोपहतानाम् ? एते हि विपर्यस्तधियः अपुण्यमाचरन्तीत्याह आरंभपायनिरया, लोइयरिसिणो तहा कुलिंगी य । दुहओ चुक्का नवरं, जीवंति दरिद्दजियलोयं ॥४६२॥ 25 आरम्भः-स्नानादौ जन्तूपमर्दः । पाको -धान्यादीनां चरुकादिनिर्वृत्तः, तयोर्निरता आसक्तास्ते आरम्भपाकनिरता लौकिकऋषयो निश्छद्माध्यवसायास्तापसादयः । कुलिङ्गिनश्च शाठ्यवृत्तयो भौतादयः । ते उभयतो भ्रष्टा नवरं केवलं देवानांप्रियाः । ते हि न गृहस्थास्तद्विरुद्धवेषत्वान्नापि यतयो हिंसादिप्रवृत्तत्वात् । ततश्च जीवन्ति प्राणान् धारयन्ति । दरिद्रास्तत्कष्टस्यायासमात्रफलत्वात्तथाविधधर्मधनाऽभावतो नि:स्वा जीवलोके संसारे इति ॥४६२॥ 15 20 30 टि. 1. चरुक: भाजनविशेषः तदादिनि निर्वृत्तः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy