________________
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३]
अत्रान्तरे च केनापि स्थालं सार्थपतेः पुरः । रसालफलसंभारसम्भृतं प्राभृतीकृतम् ॥१७॥ अथ सोत्कर्षहर्षाश्रुर्धन्यम्मन्यमना धनः । धर्मघोषमुनिं प्राह सोत्साहकरकोरकः ॥१८॥ भगवन्ननुगृह्णीत गृह्णीत फलसञ्चयम् । धन्योऽस्मि कृतकृत्योऽस्मि भवत्पादाब्जसेवया ॥१९॥ मूर्तिमानिव धर्मोऽथ धर्मघोषमुनिर्धनम् । भाषते स्म महाभाग ! कल्पनीयमिदं न नः ॥२०॥ सिद्धमन्नं जलं प्रासु फलं निर्बीजतां गतम् । भवेन्मुनीनां कल्प्यं यन्न कृतं न च कारितम् ॥२१॥ वचनं स मुनीशस्य निशम्य शमितस्पृहम् । अवोचद् विस्मयस्मेरनेत्रनीलोत्पलो धनः ॥२२॥ अहो कष्टमहो धैर्यमहो दुष्करकारिता । एते विदधते यत्तन्नान्ये श्रोतुमपीशते ॥२३॥ अथ प्रतस्थे सार्थेन समं स रथमास्थितः । उद्दण्डभाण्डसंभारवाहिभिर्वाहनोर्मिभिः ॥२४॥ समं श्रीधर्मघोषोऽपि मुनिभिः परिवारितः । व्रजन्नतितरां रेजे विक्कैरिव महागजः ॥२५॥ अश्वीयैरौक्षकैर्मानुष्यकै रथ्याभिरौष्ट्रकैः । धनश्चचाल वैपुल्यं विपुलाया विलोपयन् ॥२६॥ धने प्रचलिते कम्पं भेजे विश्वम्भरा भरात् । विपरीतममुं सर्वाः सरितः परितः पुनः ॥२७॥ केकिपत्रातपत्रेष वहत्स जलदश्रियम् । दधे तडिल्लतालक्ष्मी स्फुरन्ती कुन्तसंततिः ॥२८॥ धनदृष्ट्या सुधावृष्ट्या ग्रीष्मेऽपि ग्रस्ततापया । ने सार्थः प्रार्थयामास धारागृहमहोत्सवम् ॥२९॥ स यावदटवीं काञ्चित् कैश्चित् प्राप प्रयाणकैः । मार्ग एवाभवत् तावत् कालो मुदिरमेदुरः ॥३०॥ यथा यथा धरापीठे धारा धाराधरोऽमुचत् । शरानुरसि पान्थानां मन्मथोऽपि तथा तथा ॥३१॥ वारां धाराभिराशङ्क्य शङ्के पङ्केरुहक्षयम् । अन्तर्दधे किल द्रष्टुमक्षमः पद्मबान्धवः ॥३२॥ साचिव्यं स्मरसाम्राज्ये किमस्य मयि गर्जति । इतीवाभ्युन्नति प्राप्य पयोदः पिदधे विधुम् ॥३३॥ खेदविस्फारसूत्कारा दुर्दिनश्यामलद्युतः । पान्थाश्चरन्तः पङ्कान्तर्भेजिरे गूढपादताम् ॥३४॥ पान्थानां गच्छतामग्रे प्राणद्रव्योत्तमणकैः । नद्यो गतिनिषेधाज्ञारेखा इव कृता घनैः ॥३५॥ चापं विस्फार्य पान्थेषु स्मराज्ञाभङ्गकारिषु । वीराः पयोमुचोऽमुञ्चन् धारानाराचदुर्दिनम् ॥३६॥ दुर्गाहर्वाहिनीवाहै: पथिभिः पङ्कसङ्कलैः । धारासारैरतिस्फारैः क्रमोऽप्यजनि योजनम् ॥३७॥ कष्टं दृष्ट्वाथ सार्थस्य ततः सार्थपतिर्धनः । सौस्थ्येनावासितस्तस्थौ तत्रोच्चैरटवीतटे ॥३८॥ स्थिते सार्थपतौ तत्र जनानां सार्थवासिनाम् । पाथेयानि त्रुटन्ति स्म कियद्भिरपि वासरैः ॥३९।। अथ सार्थस्तपस्वीव प्रविष्टः कष्टसङ्कटे । कन्दमूलफलप्रायैर्वृत्तिं कर्तुं प्रचक्रमे ॥४०॥
15
१.०मन्यमानो H, मान्यमनो KH । २. ०पादाभिसेवया P। ३. धर्मोऽत्र B | ४. कष्टं KH | ५. स सार्थः प्रापयामास: P। ६. मुहिरमेदुरः ।। ७. धारां L, B, KH, HI ८. तले K, L, KH | ९. सङ्कटम् P।
टि. 1. विंशतिवर्षीयैः गजैः । 2. वर्षाकाल टि. A पार्श्वे । 3. मुदिरमेदुरः-मुदिर: मेघः, तेन मेदुरः व्याप्त इत्यर्थः । 4. गूढपादताम्-गूढः पादो यस्य सर्पः, तस्य भाव: गूढपादता, ताम् भेजिरे इत्यर्थः ।