SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 5 10 [ कणिकासमन्विता उपदेशमाला । गाथा - ३] संदिग्धसिद्धिगमनो मुक्तेरेकान्तिकात्यन्तिककारणे भगवदुक्ते तपसि यथाशक्ति सुतरामादरपरो भवेन्न पुन - रशक्तोऽपि कुर्यादेवेति भावः । यतः "सो हु तवो कायव्वो जेण मणो मंगुलं न चिंतेइ । जेण न इंदिअहाणी जेण य जोगा न हायंति" ॥१॥ [ पञ्चवस्तुक/गाथा २१४] अनेन तपः कर्मोपदेशस्याऽशक्यानुष्ठानत्वं परिहृतं भवतीत्यक्षरार्थः ॥ ३ ॥ भावार्थो भगवच्चरिताभ्यामवसेयः । तत्र प्रथमतः पूर्वभवाख्यानपूर्वं श्रीऋषभनाथचरितं यथा [ श्रीऋषभजिनचरितम् ॥] विश्राणयतु वः श्रेयःश्रियं श्रीऋषभप्रभुः । भुक्तिमुक्तिप्रदं यस्य शासनं पापनाशनम् ॥१॥ दत्ता श्रीऋषभो भुक्त्या मुक्त्या च स महोदयम् । प्रवृत्तौ च निवृत्तौ च येनादौ प्रणवायितम् ॥२॥ अस्ति प्रत्यग्विदेहेषु जन्मभूमिरिव श्रियः । क्षितिप्रतिष्ठितं नाम पुरं क्ष्मामुकुटोपमम् ॥३॥ सुरालयचयोत्तुङ्गशृङ्गरङ्गद्ध्वजव्रजैः । दत्तपत्रमिवाभाति यदमत्त्र्त्यपुरं प्रति ॥४॥ आसीदासीमभूमीशदासीकरणकौतुकी । प्रसन्नचन्द्रः क्ष्माचन्द्रस्तत्र क्षत्रशिरोमणिः ॥५॥ कालः करालो यस्यासीन्निस्त्रिंशः संहरन्नरीन् । एतस्माद् दुःसहो जज्ञे प्रतापतपनः पुनः ||६|| पुरे तत्राभवल्लक्ष्मीनिवासभवनं धनः । सार्थवाहो यशोभिश्च वणिग्भिश्च विगाढदिग् ॥७॥ चलाचलापि नो लक्ष्मीर्यत्कराम्भोजमत्यजत् । वाताहता पताकेव देवायतनकेतनम् ॥८॥ दृष्टे नृणामपूर्वार्थसुन्दरे यस्य मन्दिरे । बभूव शङ्के शङ्केति किमिदं जगदन्तरम् ॥९॥ क्षीराब्धेरिव ये तस्य दधिरे दानपात्रताम् । वारिदा इव ते जग्मुर्जगतोऽप्युपजीव्यताम् ॥१०॥ स वसन्तपुरं गन्तुं व्यवहारार्थमन्यदा । यात्रार्थिनः समाहवातुं वादयामास डिण्डिमम् ॥११॥ यस्य यत्पूर्यते नैव स तद् याचतु हे जनाः ! । इत्युद्घोषणया पूर्णव्योमा सोमाकृतिर्धनः ॥१२॥ 20 अक्षतान् शिरसा बिभ्रन् मङ्गलध्वनिपूर्वकम् । तस्थौ निवेशितावासः पुरीपरिसराऽवनौ ॥१३॥ युग्मम् ॥ अत्रान्तरे समायातं धर्म्मघोषमुनीश्वरम् । सत्कृत्य कृत्यविन्नम्रः किं कृत्यमिति सोऽवदत् ॥१४॥ धर्म्यं वाचमथोवाच वाचंयमशिरोमणिः । त्वया समं समेष्यामो वसन्तपुरपत्तनम् ॥१५॥ सार्थवाहस्तथेत्युक्त्वा प्राह सूपकृतः प्रति । अन्नाद्यमीषां सम्पाद्यं युष्माभिर्नित्यमित्य ॥१६॥ 15 ६ १. जह से जोगा० L, H । २. विश्राणयतु वः श्रेय: ...इति श्लोक L, K, KH आदर्शेषु नास्ति । ३. श्रीऋषभः प्रभुः B | ४. ० प्रदं पापनाशनं यस्य शासनम् P। टि. 1. छाया : तद्धि तपः कर्तव्यं येन मनो मङ्गुलं न चिन्तयति । येन न इन्द्रियहानिः येन च योगा न हीयन्ते ॥ 2. दत्तां - 'दा' धातोराज्ञार्थतृ० पु० एकवचनरूपम् । 3. भुक्त्या इष्टफलसिद्ध्या । 4. कालः- यमः, पुराणकथासु तपनात् (सूर्यात्) यमो जज्ञे, अत्र तु निस्त्रिंशयमानात् प्रतापतपनो जज्ञ इत्याश्चर्यम् । 5. सर्वादिग्व्यापी, इत्यर्थः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy