________________
४५५
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-४५९] स्वप्रसादावतंसस्थो रूपकाणि निरूपयन् । ललनाभिर्ललललेभे स दोगुन्दकदेवताम् ॥२॥ श्रीवर्द्धमानमानन्तुं जनं यान्तमथैकदा । ज्ञात्वा कञ्चकितः सोऽपि स्नात्वा तत्र रथी ययौ ॥३॥ आरादथो रथोत्सङ्गादुत्तीर्याऽद्भुतभक्तितः । राज्यचिह्नानि संत्यज्य प्राविशद् देशनासदः ॥४॥ विधिवत् त्रिः परीयाथ नाथमानम्य देशनाम् । पपावपारमाधुर्यां चकोर इव चन्द्रिकाम् ॥५॥ व्रतमादातुकामोऽथ धामोत्थाय गतो निजम् । आपृच्छत् पितरौ स्वैरवैराग्यनिरवग्रहः ॥६॥ अकामावपि तौ काममनुमान्य महाग्रहः । उत्सृज्य प्राज्यराज्यश्रीः प्रावाजीद्भर्तुरन्तिके ॥७॥ राजकन्याभिरन्याभिः सपत्नीभिश्च सान्विता । भर्तुः पुत्र्यपि तत्पत्नी प्राव्रजत्प्रियदर्शना ॥८॥ शतानि पञ्च राजन्यपुत्राः सुत्रामऋद्धिना । प्रवव्रजुरेनुव्रज्याव्रतास्तेऽपि जमालिना ॥९॥ अधीतैकादशाङ्गोऽथ तपस्यन् दुस्तपं तपः । तेनैव परिवारेण विजिहीर्घरसावभूत् ॥१०॥ नत्वाऽनुज्ञापयन्नाथं तथैव द्विस्त्रिरप्यसौ । अप्राप्तोत्तर एवेशं वन्दित्वा व्यहरत्ततः ॥११॥ श्रावस्त्यां स गतोऽन्येधुरुधाने कोष्ठके स्थितः । तीव्रपित्तज्वराक्रान्तः श्रमणानार्तितोऽब्रवीत् ॥१२॥ स्रस्तरस्तरसा मह्यं सद्यः संस्त्रियतामहो । तेनेति द्विस्त्रिरप्युक्ता ऊचुः संस्तृत इत्यमी ॥१३॥ दृष्ट्वा संस्त्रियमाणं तैः स तं संस्तृतवादिभिः । भेजे मोहज्वरात्तत्त्वेष्वचिकित्स्यमरोचकम् ॥१४॥ शङ्काद्यङ्करितस्वान्तदुर्विमर्शो जगाद सः । क्रियमाणं कृतं मिथ्या किमित्याह महागुरुः ॥१५॥ क्रियाया निष्ठया साकं विरोधेन व्यवस्थितेः । क्रियमाणं कृतं चेति प्रत्यक्षेण विरुध्यते ॥१६॥ 15 स्थविरास्तत्र येऽभूवन्नूचुस्तेऽथ जमालिनम् । मूढस्य कोऽधिकारस्ते गुरोस्तर्कयितुं गिरम् ॥१७॥ आरम्भात् प्रागभावेन कृतत्वं माऽस्तु सर्वथा । प्रारम्भस्य क्षणे त्वाद्ये कृतत्वं को निषेधति ॥१८॥ कृताकृतसमाविष्टं क्रियमाणमिति श्रुतम् । तत्क्रिया-निष्ठयोः कोऽपि विरोधो नोपपद्यते ॥१९॥ क्रियाऽवान्तरभेदानामतिभूयस्त्वसम्भवात् । तत्तन्निष्ठाकृतं तत्र कृतत्वं केन बाध्यते ॥२०॥ स्थविरैरसकृत्प्रोक्तो यावन्नाऽबोधि सोऽधमः । आलोच्य तावदत्याजि जिनोऽभाजि मुदाऽथ तैः ॥२१॥ 20 रोगातङ्काद्विमुक्तोऽथ जमालिरपि दुष्टधीः । चम्पायां पूर्णभद्राख्ये चैत्ये प्राप्तो जिनान्तिके ॥२२॥ धृष्टस्तत्राह वः शिष्या बहवश्छद्मिनो मृताः । जिनोऽहं केवली किन्तु जीवन्मुक्तोऽस्मि पश्यताम् ॥२३॥ अथ प्रथमशिष्येण श्रीवीरस्येन्द्रभूतिना । पृष्टो लोकश्च जीवश्च शाश्वतोऽशाश्वतोऽथ किम् ॥२४॥ निर्भग्नप्रतिभं भुग्नकन्धरं च जमालिनम् । जंगदर्यो जगादेनमनुकम्पासुधाम्बुधिः ॥२५॥ आसीदस्ति च लोकोऽयं भवितेति च शाश्वतः । अशाश्वतः पुनः कालविवर्त्तपरिवर्त्तनात् ॥२६॥
25
१. ललन् लेभे - B, P, C । २. स्वैरं - P, B । ३. रनुव्रज्यादृता - C, L, रनुव्रज्याहूता - B, H, A रनुव्रज्यावृता - K, DI ४. परिहारेण - P। ५. संतं - A, B | ६. क्रियया - P। ७. धृष्टधी: H, A, B, दृष्टधीः K, C, KH, LI ८. पश्य मां - L, C, B, H, पश्य गां - K, DI
टि. 1. त्रायस्त्रिंशनामा देवजातिविशेषः । 2. जगत्पूज्यः ।