________________
10
४५०
[कर्णिकासमन्विता उपदेशमाला । गाथा-४४५ ] भ्याम् । ये सुविदितसुगतिपथाः सुविज्ञातमोक्षाऽध्वानः । क इवेत्याह-शौकरिकसुतः कालशौकरिकसुतो यथा सुलस इति ॥४४५।। तत्कथा चैवम्
[सुलसकथानकम् ॥] पुरे राजगृहे राजप्रकटः कटुचेष्टितः । कुटुम्बी कौटिकः क्रूरः कालशौकरिकोऽजनि ॥१॥ 5 पञ्च पञ्चशतानि घ्नन् कासराननुवासरम् । नृपस्य श्रेणिकस्याऽपि व्यरसीदाज्ञया न सः ॥२॥
श्वभ्राऽवशिष्टैः कष्टौघकल्लोलैः सर्वतोमुखैः । राशिस्तस्यैनसां वाद्धिस्पर्द्धयेव व्यवर्द्धत ॥३॥ पापीयसो भवारम्भादभीरोरतिभैरवाः । अजायन्त रुजस्तस्य दुर्गतेरिव वर्णिकाः ॥४॥ हा रक्ष तात ! हा मातस्त्रातव्यं किमुपेक्षसे । पापीति रारटीति स्म स व्याधिविधुरीकृतः ॥५॥ तदा च ढौकितानाप्तैरिन्द्रियार्थान् शुभानपि । विपरीतानसौ मेने परावर्त्त इवातिभिः ॥६॥ सुलसोऽनलसोत्साहस्तस्य प्रतिचिकीः सुतः । कांस्कान्न हि चकाराऽसौ भिषजः फल्गुवल्गितान् ॥७॥ प्राणिनां परमाप्ताय पितुराया॑ऽऽतुराशयः । गत्वाऽभयकुमाराय तद्वृत्तं सुलसोऽवदत् ॥८॥ जगाद जगदग्र्योग्रशुद्धबुद्धिरथाभयः । इहैवास्याघकाकोलशालः सप्रसवोऽजनि ॥९॥ प्रतिकूलेन्द्रियार्थानामानुकूल्यविधायिनी । पितुस्ते नारकीयेयं दशा सम्प्रत्यढौकत ॥१०॥
विपरीतैर्भवेत् प्रीतिरिन्द्रियार्थैरमुष्य चेत् । तत्तथ्यं मान्य ! मन्येथा माऽन्यथा वचनं मम ॥११॥ 15 विट्क्षाराभ्यां विलिप्तोऽथ कण्टकेषु च शायितः । भोजितः कटुतिक्तानि पशुमूत्राणि पायितः ॥१२॥
चच्चितो नरव!भिर्वर्शोभिधूपितः शुनाम् । घरट्टोष्ट्रखरादीनां श्रावितश्च कटुस्वरान् ॥१३॥ कृतानि प्रेतवेतालरूपाणि च निरूपयन् । दिष्ट्याऽद्य जीवितोऽस्मीति सुतं सुलसमभ्यधात् ॥१४॥ विशेषकम् ।। श्रुत्वेति सुलसश्चित्ते चिन्तयामासिवानिति । यस्येयं वर्णिकाऽत्रैव भविताऽमुत्र तस्य किम् ॥१५॥
तदा शौकरिको मृत्वा प्राप्तवान् सप्तमावनौ । प्रतिष्ठामतिभूयिष्ठामप्रतिष्ठानधामगः ॥१६॥ 20 समाप्य स्वजनास्तस्य सर्वां प्रेतक्रियामथ । तत्पुत्रं तत्पदं नेतुमित्यवोचन्त सादरम् ॥१७॥
हिंसनान्महिषासूनां सूनामध्यासिते त्वयि । साम्प्रतं सुलस ! स्वामिन् ! गमिष्यामः सनाथताम् ॥१८॥ तानाह सुलसो नाऽहमसत्कर्म करोम्यदः । अगाधजलकल्लोले कः पतेदम्बुधौ पुमान् ॥१९॥ स्वस्वादलौल्यतो घ्नन्ति ये तेऽपि पशवो नराः । ये तु निघ्नन्ति लाभाय ही पशुभ्योऽपि तेऽधमाः ॥२०॥
शलाकयाऽपि दूयन्ते ये स्वयं तेऽपि मानवाः । जन्तून् हिंसन्ति ही पापाश्चापाद्यैरिति कौतुकम् ॥२१॥ 25 ददाति नरकं हिंसा प्रसङ्गपतिताऽपि या । सा येषां जीविका तेषां धिग् जीवितमजीवितम् ॥२२॥ खलूक्त्वा खलु वा भूरि बिभेमि नरकादहम् । नरकप्रदया तन्मे हिंसया न प्रयोजनम् ।।२३॥
१. परावृत्त - A, B परावृत्त्य॑ - K, D । २. सप्रसभो - P सप्रभवो - H, A, D, B | ३. पतेदप्यसौ - A पतेदर्गतौ - H, K पतेदष्यतौ - B । ४. शिलाकया...P । ५. धिग् - D, धिक् - C।
टि. 1. कौटिकः - मांसभक्षी। 2. सूना, शूना - वधस्थानम् । 3. उक्त्वा अलम् ।