SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा- ४४१-४४५ ] अथैतां चतुर्भङ्गीं सूत्रकार एव योजयन्नाह छज्जीवकायविरओ, कायकिलेसेहिं सुगुगुरुएहिं । न हु तस्स इमो लोगो, हवइ अ सेगो परो लोगो ॥४४१ ॥ ४४९ षट्जीवनिकायेभ्यस्तदारम्भपरित्यागाद्विरतः संयतः कायक्लेशैः केशलोचनाग्न्यमलधारणमासक्षपणादिभिः सुष्ठुगुरुभिर्बृहत्तमैर्यो वर्त्तते, इहलोकनिरपेक्षः परलोकैकबद्धबुद्धिस्तपोधनः न हु नैव तस्यायं 5 लोको भवति परित्यक्तत्वात् भवति चेति चस्याऽवधारणार्थत्वात् भवत्येव से तस्य एक एव परोऽनुत्तरविमानसिद्धिगमनादिर्लोकः 5: उत्कृष्टस्य तपसस्तत्फलप्रदत्वादिति । अनेन पाश्चात्यगाथोक्तास्त्रयोऽन्येऽपि भङ्गकाः सूचिता द्रष्टव्याः । ते च स्वधिया योज्याः सुगमाश्चेति ॥४४१॥ अथोद्दिष्टार्थप्रतिपादने क्रमोऽतन्त्रमिति न्यायं दर्शयन् आद्यगाथोक्तान् भङ्गान् योजयतिनरयनिरुद्धमईणं, दंडियमाईण जीवियं सेयं । बहुवाम्म विदेहे, विसुज्झमाणस्स वरमरणं ॥ ४४२॥ नरके निरुद्धा गत्यन्तरान्निवर्त्य तत्रैव स्थापिता मतिर्यैस्तेषां दण्डिकादीनां पापिष्ठराजप्रभृतीनां जीवितं श्रेयः, तदात्वेन सुखावाप्तेः । तथा बह्वपाये रोगाद्यपायाक्रान्तेऽपिशब्दात् तदुद्भूतवेदनासहिष्णोरपि देहे विशुद्धयमानस्य धर्मादिध्यानान्निर्मलीभवतो वरं मरणं तथाविधस्य सुगतिगमनादिति ॥४४२॥ तथा तवनियमसुट्ठियाणं, कल्लाणं जीवियं पि मरणं पि । जीवंतज्जति गुणा मया वि पुण सुग्गई जंति ॥ ४४३ ॥ तपोनियमसुस्थितानां शुद्धगुणाध्यासितानां कल्याणं जीवितमपि मरणमपि । कुत इत्याहजीवन्तोऽर्जयन्ति वर्द्धयन्ति ते गुणान् मृता अपि सन्तः पुनः सुगतिं स्वर्गापवर्गरूपां यान्ति प्राप्नुवन्ति ||४४३|| तथा अहियं मरणं अहियं च जीवियं पावकम्मकारीणं । तमसंमि पडंति मुआ, वेरं वडूंति जीवंता ॥४४४॥ अहितं मरणम् अहितं च जीवितं पापकर्मकारिणां चौरादीनाम् ते हि तमसि नरकाख्ये पतन्ति मृताः । वैरं तद्धेतुत्वात् पापं वर्द्धयन्ति च जीवन्त इति द्विधाऽप्यनर्थस्तेषामिति । अत एव सतामेष निश्चयः -यदाह" अकर्त्तव्यं न कर्त्तव्यं प्राणैः कण्ठगतैरपि । कर्त्तव्यमेव कर्त्तव्यं तदधीना हि सद्गतिः " ॥ [ ] इति ॥ ४४४ ॥ इदमेवाह अवि इच्छंति य मरणं, न य परपीडं करिंति मणसा वि । जे सुवियसुगइपहा, सोअरिअसुओ जहा सुलसो ॥ ४४५ ॥ अपि सम्भाव्यते एतत् सेन्त इच्छन्ति मरणं न च परपीडां कुर्वन्ति मनसाऽपि आस्तां वाक्काया १. स एगो - P। २. सतां - A, B, C, D, K, H, L, P 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy