SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-४०२-४०७] ४३७ यथास्थितं क्षेत्रं न जानाति, अध्वनि जनपदे च यद्भणितं सिद्धान्ते कृत्यतया तच्च न जानाति । द्वारम् । कालमपि च न जानाति सुभिक्षे दुर्भिक्षे च यत्कल्प्यं योग्यं साधूनां तन्न जानातीति ॥४०२॥ भावे हट्ठगिलाणं न वि जाणइ गाढऽगाढकप्पं च । सहुअसहुपुरिसं तु, वत्थुमवत्थं च न वि जाणइ ॥४०३॥ भावे चिन्त्ये-हृष्टं निरामयं ग्लानम् आमयाविनं नापि जानाति । गाढं महत्प्रयोजनमगाढं सामान्यं, 5 तयोः कल्प्यं योग्यं च न जानातीति । सहं सहिष्णुं दृढसंहननम् असहम् असहिष्णुं सुकुमाराङ्गम् । पुरुषं तु शब्दात्परिकर्मितमपरिकर्मितं च । वस्तु आचार्यादिकं तदितरदवस्तु च । न विशेषेण विषयविभागेन जानातीति ॥४०३॥ पडिसेवणा चउद्धा, आउट्टिपमायदप्पकप्पे य । न वि जाणइ अग्गीओ, पच्छित्तं चेव जं तत्थ ॥४०४॥ प्रतिषेवना निषिद्धाचरणरूपा चतुर्दा आकुट्यां च प्रमादे च दर्णे च कल्पे च द्वन्द्वैकत्वात्तस्मिन् । तेषां च लक्षणम् "आउट्टिआ उवेच्चा दप्पो पुण होइ वग्गणाईओ। कंदप्पाइपमाओ कप्पो उण कारणे करणं" ॥ [य.स./११०] इतिरूपम् । चशब्दः स्वगताऽनेकभेदसंसूचकः । एतद्विषयां प्रतिसेवनां नापि जानाति अगीतोऽगीतार्थः । 15 प्रायश्चित्तमालोचनादिकं चैव चशब्दात्तत्सेवकभावोपक्रमणं च यत्तत्र तन्न जानाति, बहुशो न जानातीति वाक्यं महामोहान्धकारव्याप्तौ स्वबुद्धिकल्पनायाः सव्यभिचारत्वेन न किञ्चिदागमेन विना ज्ञायते इति ज्ञापनार्थम् । यदुक्तं"मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् ।सुकृतः परिशुद्ध आगमः कुरुते दीप इवाऽर्थदर्शनम्" ॥[किराता०/ सर्ग-२] इति ॥४०४॥ अत्राऽर्थे गाथाद्वयेन दृष्टान्तमाह जह नाम कोइ पुरिसो, नयणविहूणो अदेसकुसलो य । कंताराडविभीमे, मग्गपणट्ठस्स सत्थस्स ॥४०५॥ यथा नाम कश्चित्पुरुषो नयनविहीनोऽन्धः, अदेशकुशलश्च अमार्गज्ञो भीमकान्ताराऽटव्यां भीषणविषमारण्ये, प्राकृतत्वाद्भीमशब्दस्य परनिपातः । मार्गप्रणष्टस्य मार्गाव्यामूढस्य सार्थस्य ॥४०५॥ किमित्याह इच्छड़ य देसयत्तं, किं सो उ समत्थो देसयत्तस्स ? । दुग्गाइ अयाणंतो, नयणविहूणो कहं देसे ? ॥४०६॥ इच्छति च देशकत्वं मार्गदर्शित्वम् । किं स तु समर्थो देशकत्वस्य ? करणाय नैवेत्यर्थः । तथाहिदुर्गादि विषमादि अजानन् नयनविहीनः कथं दर्शयेद् अत्यन्ताऽसम्भव एवेति भावः ॥४०६॥ दार्टान्तिकमपि गाथाद्वयेनाऽऽह एवमगीयत्थो वि हु, जिणवयणपईवचक्खुपरिहीणो । दव्वाइ अयाणंतो, उस्सग्गववाइयं चेव ॥४०७॥ 20 25 30
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy