________________
5
10
15
20
25
25
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३८९-३९३] ममेत्यव्ययं ममकारार्थं निर्ममाः 'मम' इति मतिरहिताः, निरहङ्कारा अहङ्काररहिताः । उपयुक्ता दत्तावधाना ज्ञानदर्शनचारित्रे । एकक्षेत्रेऽपि ग्रामादौ अपिशब्दात्पुष्टावलम्बने क्षीणजङ्घाबलत्वादौ सत [स्थिताः] क्षपयन्ति पुरातनं पूर्वभवोपार्जितं कर्मेति ॥ ३८९ ॥ तथा
जियकोहमाणमाया, जियलोभपरीसहा य जे धीरा ।
४३४
वूढावासे विठिया, खवंति चिरसंचियं कम्मं ॥ ३९०॥
जितक्रोधमानमाया जितलोभपरीषहाश्च ये धीराः सत्त्ववन्तस्ते, वृद्धावासेऽपि प्राग्निरूपितशब्दार्थे स्थिताः क्षपयन्ति चिरसञ्चितं कर्मेति ॥ ३९०॥ तथा
पंचसमिया तिगुत्ता, उज्जुत्ता संजमे तवे चरणे ।
वाससयं पि वसंता, मुणिणो आराहगा भणिया ॥ ३९९॥
पञ्चभिः समितिभिः समिताः पञ्चसमिताः । तिसृभिर्गुप्तिभिर्गुप्ताः त्रिगुप्ताः । उद्युक्ताः संयमे तपसि चरणे वर्षशतमपि वसन्तः एकक्षेत्रे, मुनय आराधका भणितास्तीर्थकरैरिति ॥ ३९१ ॥ अस्यार्थस्याद्यगाथयैव तार्थत्वेऽपि भूयो गाथाद्वयाभिधानं भगवदाज्ञया तिष्ठतां कश्चित् दोषगन्धोऽपि नास्तीति ज्ञापनार्थम् । तथा चोक्तम्"एगखित्तविहारी, कालाइक्वंतचारिणो जइ वि ।
तह विय विसुद्धचरणा, विसुद्धआलंबणा जेणं ॥ १ ॥ आणाए अमुक्कधुरा, गुणवुड्डी जेण निज्जरा तेण । मुक्कधुरस्स न मुणिणो, सोही संविज्जइ चरिते ॥२॥
गुणपरिवुड्डिनिमित्तं कालातीएण होंति दोसा उ ।
जत्थ उ बहुया हाणी हविज्ज तहियं न विहरिज्जा" ॥३॥ [ ] इत्यादि । एतमेव न्यायं शेषकर्त्तव्यद्वारेण निगमयति
तम्हा सव्वाणुण्णा, सव्वनिसेहो य पवयणे नत्थि ।
आयं वयं तुलिज्जा, लाहाकंखि व्व वाणियओ ॥३९२॥
1
यत एवं तस्मात् सर्वैः प्रकारैरनुज्ञा सर्वानुज्ञा यदुत 'इदमवश्यमेव कर्त्तव्यमिति । तथा सर्वनिषेधश्च यदुत 'इदमवश्यं न कर्त्तव्यमेवे 'ति । प्रवचने जिनशासने नास्ति द्रव्यक्षेत्रकालभाववैचित्र्यापेक्षया विधिनिषेधोभयवैचित्र्यस्याऽभिधानात् । तथाहि - क्वचिद्विहितस्यापि निषेधः । क्वचिन्निषिद्धस्याऽपि विधिः । यतः
“भेदाद्देशाद्यवस्थानामकार्यं कार्यतां व्रजेत् । कार्यं क्वचिदकार्यत्वं तत्राकार्यं परित्यजेत् " ॥ [ ] ततः आयं ज्ञानादिलाभं व्ययं तद्धानिं तुलयेत् आकलयेत् । लाभाकाङ्क्षीव वाणिजको वणिक् यथा आयव्ययतुलनया बहुलाभे प्रवर्त्तेत इति केवलं रागद्वेषपरिहारेण प्रवर्त्तमानेन दुष्टमालम्बनं शाठ्यान्न कार्यं निश्छद्मवृत्या आत्मैवाऽत्रार्थे प्रत्यायनीयः ॥३९२॥
यत आह
धम्मम्मि नत्थि माया, न य कवडं नाणुवत्तिभणियं वा । फुडपागडं अकुडिल्लं, धम्मवयणमुज्जुयं जाण ॥ ३९३॥
१. दृशा - C | २. मुज्जयं - K, B, A