SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ [कर्णिकासमन्विता उपदेशमाला । गाथा-३८६-३८९] ४३३ प्रविष्टमात्रस्तत्रान्त:पाशव्यासङ्गयन्त्रितः । एकस्त्रस्तेषु शेषेषु नीत्वा नृपतयेऽपितः ॥११॥ नृपोऽप्यादिशति स्मैवं दण्डपाशिकमादरात् । सत्यं वदति यद्येष मुच्यतां तर्हि नान्यथा ॥१२॥ पूर्वं पृष्टो न सद्भावमाविर्भावयति स्म सः । कशाभिस्ताड्यमानस्तु यथातथमथाऽवदत् ॥१३॥ तपोवनाच्च तैर्बद्ध्वाऽऽनीतः कपटतापसः । भुक्तशेषमसौ लोप्त्रमुपनिन्येऽखिलं स्वयम् ॥१४॥ स श्रोत्रियसुतत्वेन न वध्य इति भूभुजा । आकृष्य नयने मुक्तो भिक्षामप्याप नो जनात् ॥१५॥ पश्चादनुशयानान्त:करणः शरणोज्झितः । कपटेभ्यो विरक्तात्मा चिन्तयामासिवानिति ॥१६॥ मलिनं मलिनेभ्योऽपि धिग् मां दुष्कर्मकारिणम् । न परं जन्म येनेदं परलोकोऽपि हारितः ॥१७॥ निन्द्यास्तेऽप्यशुभं कुर्युरशुभैर्ये स्वचेष्टितैः । धर्यैः कुर्वन्ति ये पापं निन्द्येभ्यो निन्दितास्तु ते ॥१८॥ धर्म्यकर्माणि ये कुर्युरधर्मार्थाय मायिनः । मुख्यं व्याप्रियते तेषां जघन्येष्वपि कर्मसु ॥१९॥ शोचतोऽपि यथा नाऽस्य परित्राणं किमप्यभूत् । जन्मन्येवं विनष्टेऽत्र कः शरण्यस्तपस्विनाम् ॥२०॥ 10 इति कपटक्षपककथानकम् ॥ एते चैवंविधास्तारतम्येन कर्मवशादनेकधा भवन्तीत्याह एगागी पासत्थो, सच्छंदो ठाणवासि ओसन्नो। दुगमाई संजोगा, जह बहुया तह गुरू हुंति ॥३८७॥ एकाकी केवलो धर्मबन्धुरहितः, पार्श्वस्थो ज्ञानादिभ्यो बहिः प्लवमानः । स्वच्छन्दो गुर्वाज्ञाविकलः । 15 स्थानवासी नित्यवासी । अवसन्न आवश्यकादिषु शीतलः । तदेतेषां पञ्चानां पदानां क्वचिदेकं क्वचिद् द्वे, त्रीणि, चत्वारि, सर्वाणि वा स्युरित्याह-द्विकादयः संयोगा इति, मकारोऽलाक्षणिकः । तेषां पदानां यथेति वीप्साप्राधान्याद्यथा यथा बहूनि पदानि तथा तथा गुरवः संयोगा भवन्ति पदवृद्ध्या दोषवृद्धेरिति ॥३८७॥ व्यतिरेकमाहगच्छगओ अणुओगी, गुरुसेवी अणियओ गुणाउत्तो । 20 संजोएण पयाणं, संजमआराहगा भणिया ॥३८८॥ एकाकित्वोज्झितो गच्छगतः पार्श्वस्थप्रतिद्वन्द्वी । अनुयोगी आवश्यकाद्यनुकूलयोगवान् । स्वाच्छन्द्यवी गरुसेवी स्थानवासीतरोऽनियतः । अवसन्नप्रतिपक्षो गणायक्तो, गणेष आवश्यकादिष आयक्तोऽप्रमादी । संयोगेनामीषां पदानां व्यादिमीलनेन संयमाराधका भणितास्तीर्थकर-गणधरैस्तद्वन्त इति गम्यते। अत्राऽपि पदानां वृद्ध्यानुसारेण गुणवृद्धिर्भावनीयैवेति ॥३८८॥ 25 ननु स्थानवासित्वे दोषार्थमुटुष्यमाणे सङ्गमस्थविराचार्य-अन्निकापुत्र-आर्यसमुद्रादीनाम् अनाराधकत्वं प्रसज्यते इति नैतद्वचनीयम्, तथा चाह निम्मम निरहंकारा, उवउत्ता नाणदंसणचरित्ते । एगक्खित्ते वि ठिया, खवंति पोरायणं कम्मं ॥३८९॥ १. मुखं - B, K, A मुखां - L। २. वाप्रियते - D। ३. वासियत्तो - C। ४. साधका - AI टि. 1. ब्राह्मणसुतत्वेन।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy