________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-३५६-३६१]
४२७ सोपानत्कः सपादत्राणश्च हिण्डते । बध्नाति कट्यां पट्टकं चोलपट्टकम् । अकार्ये कारणं विना इतिः सर्वत्र योज्य इति ॥३५६॥
गाम देसं च कुलं, ममायए पीढफलगपडिबद्धो ।
घरसरणेसु पसज्जइ, विहरड़ य सकिंचनो रिक्को ॥३५७॥ ग्रामं देशं च उपलक्षणान्नगरादि च । कुलम् उग्रादि ममायते ममाऽयमिति मन्यते । पीठफलक- 5 प्रतिबद्धः ऋतुबद्धेऽपि तत्सेवकः । गृहशरणेषु भवन-तदेकदेशादिषु प्रसज्यते सङ्घटते । विहरति च सकिञ्चनो हिरण्यादियुक्तस्तथापि रिक्तो निर्ग्रन्थत्वशून्यत्वादिति ॥३५७।।
नहदंतकेसरोमे जमेइ, उच्छोलधोवणो अजओ ।
वाहेइ य पलियंकं, अइरेगपमाणमत्थुड ॥३५८॥ नख-दन्त-केश-रोमाणि यमयति राढ्या समारचयति, उच्छोलया-भूरिजलेन, धावनं-गात्रप्रक्षालनं 10 यस्य स उच्छोलधावनः । अत एव अयतो गृहस्थकल्पत्वात् । वाहयति च पल्यङ्कम् अतिरेकप्रमाणं संस्तरोत्तरपट्टकातिरिक्तम् आस्तृणाति संस्तारयतीति ॥३५८॥
सोवइ य सव्वराई, नीसठुमचेयणो न वा झड़।
न पमज्जंतो पविसइ, निसीहियावस्सियं न करेइ ॥३५९॥ स्वपिति च सर्वरात्रिं नीसटुं निष्प्रसरमचेतनो निश्चेष्टः । न वा झरइ ति न च स्वाध्यायं करोति । न 15 प्रमृजन् रजोहरणेन प्रविशति वसतौ तमसीति गम्यम् । नैषेधिकी प्रविशन् आवश्यकी निर्गच्छन्न करोतीति ॥३५९॥
पायपहे न पमज्जइ, जुगमायाए न सोहए इरियं ।
पुढविदगअगणिमारुय-वणस्सइतसेसु निरविक्खो ॥३६०॥ पादौ पथि रजोदिग्धौ विजातीयपृथ्वीसङ्क्रमकाले न प्रमार्जयति । युगमात्रया चतुर्हस्तप्रमाणेन न 20 शोधयति, ईर्यतेऽस्यामिति ईर्या वर्तनी तां गच्छन् पृथिव्युदकाग्निमारुतवनस्पतित्रसेषु विषयेऽनिरपेक्षस्तदुपमर्दं कुर्वन्निःशङ्क इति ॥३६०॥
सव्वं थोवं उवहिं, न पेहए न य करेइ सज्झायं ।
सद्दकरो झंझकरो, लहुओ गणभेयतत्तिल्लो ॥३६१॥ __ अपेरध्याहारात् सर्वं स्तोकमप्युपधि मुखवस्त्राद्यं न प्रेक्षते, न च करोति स्वाध्यायं प्राक् रात्र्यपेक्षया 25 सम्प्रति तु दिवापेक्षयेति न स्वाध्यायस्य पौनरुक्त्यम् । शब्दकरो रात्रौ दिवापि वा बृहच्छब्दकरणशीलः । झञ्झा अकालकलहस्तत्करो राटीप्रियः । लघुरेव लघुकस्तुच्छप्रकृतिः । गणभेदतप्तिमान् यया गणो भिद्यते तां तप्ति कषायवार्ता करोतीति ॥३६१॥
टि. १. प्रेक्ष्यते - K, B, A । २. तप्तां - K, B, DI