SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 5 [ कर्णिकासमन्विता उपदेशमाला । गाथा - १] सङ्घस्याद्भुतपुण्यपण्यविपणौ सामान्यनीवीपरा, घण्टावाद्यमिदं सदा जिनमतप्रासादमासेदुषाम् । जैनोक्तामृतकुण्डतः श्रुतमहो श्रोतः सतां शैशवे, ज्ञीप्सूनामुपदेशपद्धतिरसौ सत्प्रातराशायते ॥७॥ [ शा० ] गाथास्ता: खलु धर्मदासगणिनः सञ्जातरूपश्रियः, किं चैष स्फुरदर्थरत्ननिकरः सिद्धर्षिणैवापितः । तेनैतामितिवृत्तसंस्कृतमयीमातन्वतः कर्णिकां, वृत्तिं मेऽत्र सुवर्णकारपदवीसीमा श्रमश्चिन्त्यताम् ॥८॥ यतःमरकतमणिर्मुक्तारत्नं हिरण्यमधिद्युतिप्रकृतिललितान्येवैतानि क्वचित् क्वचिदासते । मिलितमखिलं स्थाने स्थाने निवेश्य यथाविधिस्तबकघटनादुज्जृम्भन्ते यशांसि तु शिल्पिनः ॥९॥[ हरिणी० ] तत्रेष्टदैवतप्रणिधानप्रधाना शिष्टानां सकलविशिष्टाभीष्टार्थप्रवृत्तिरिति । शिष्याणां शिष्टाचारमुपदेष्टुमिष्टदेवतानमस्कारोपनिबन्धाय प्रेक्षावत्प्रवृत्तिनिमित्तं सम्बन्धप्रयोजनसूचनायाभिधेयावधारणाय चादिवाक्यगाथेयमभिधीयते 10 ४ नमिऊण जिणवरिंदे इंदनरिंदऽच्चिए तिलोयगुरू । उवएसमालमिणमो वोच्छामि गुरूवएसेणं ॥१॥ नत्वा नमस्कृत्य जिनवरेन्द्रान् रागादिजयात् जिना:- क्षीणमोहाख्यद्वादशगुणस्थानवर्त्तिनश्छद्मस्थवीतरागा स्तेभ्यः समुत्पन्नसार्वज्ञ्यतया वराः - प्रधानाः, सामान्येन सयोगाख्यत्रयोदशगुणस्थानशालिनः केवलिनस्तन्मध्ये महेन्द्रादिकृताष्टमहाप्रातिहार्यविराजितपरमैश्वर्य्यसंपन्नतया इन्द्राः प्रथमपरमेष्ठिनस्तीर्थकरास्तान् तथा । एवं च 15 अर्हदादिपदान्युपेक्ष्य भंङ्ग्यन्तरेण भगवदभिधानेन तदन्तर्गताश्छद्मस्थवीतरागा जिना: सामान्यकेवलिनो जिनवराश्च स्मृता भवन्ति । तेषां विशेषणम् इन्द्रनरेन्द्रार्चितान् इन्द्रैरूर्ध्वाधोव्यवस्थितलोकद्वयाधिपतिभिर्द्वात्रिंशद्भिश्चतुःषष्टिभिरसङ्ख्यैर्वा नरेन्द्रैश्च भूलोकाधिपतिभिरचितान् पूजितान् । तथा त्रैलोक्यगुरून् त्रैलोक्यस्य - त्रिभुवनोदरव पदेशार्हप्राणिगणस्य, गुरून् - यथावज्जीवादितत्त्वप्रतिपादनद्वारेण धर्मोपदेशकानित्यर्थः । अत्र च जिनत्वादपायापगमातिशयो जिनवरत्वात् ज्ञानातिशय इन्द्रनरेन्द्राच्चितत्वात् पूजातिशयस्त्रैलोक्यगुरुत्वाद् वचनातिशय इति 20 भगवतो मूलातिशयचतुष्टयप्रणिधानानुवादपरोऽयं नमस्कारोपनिबन्ध इति तात्पर्यम् । उपदेशमालां हितार्थाभिधायकवाक्यपरम्परां इणमो त्ति इदं प्रकरणमिति विशेष्यस्य गम्यमानत्वात् । वक्ष्ये अभिधास्ये गुरूपदेशेन इति गुरुपारतन्त्र्येण न स्वेच्छासमुद्भूतविकल्पकल्पनामात्रेण । एतेन यथाच्छन्दैर्निह्नवादिभिर्मिथ्यादृष्टिभिः कल्पितोपदेशाभासानामनुपादेयतोपदेशोऽपि कृतो भवति । अत्र च विवक्षितोपदेशयोग्यहितार्थानामभिधेयत्वं १. ० नीवीधनं । H, B। २. शैशवात् H, B। ३. सत्प्रातिरा० H । ४. गणिना L, K, KH । ५. संस्कृति० K, L, KH । ६. सुवर्णवर्ण H । ७. श्रियं KH | ८. शल्पिनः L, KH । ९. सूचनार्थाभि० B। १०. भङ्गीभरेण B । ११. भगवदभिधाने H, B। १२. ०नुवादपरो जिननमस्कार० H, ०नुवादपरोऽयं जिननमस्कार० B । १३. विशेषस्य० L, KH | १४. गम्यत्वात्० L, H, KH, B, L। टि. 1. यथा ० विपणौ मूलधनं ० प्रासादे घण्टा० ० कुण्डतः श्रोतः, शैशवे च प्रातराशं प्रातर्भोजनं प्रारम्भिकं आवश्यकं तथा चासौ उपदेशपद्धतिः इत्यर्थः । 2. इतिवृत्तं कथा, तदपेक्षया संस्कृतमयी कणिका ताम्, कथापेक्षया प्राकृतमयी वृत्तिस्तु विद्यत एव इति तात्पर्यम् । 3. अधिका अतिशायिनी वा द्युतिरेव प्रकृतिः स्वभावस्तेन हेतुना ललितानि मरकतमणिमुक्तारत्नहिरण्यानि पक्षे अर्थाः शोभां प्राप्तानि क्वचित् क्वचिद् जगति पक्षे आगमग्रन्थेषु आसते इत्यन्वयः कार्यः, शेषं सुगमम् । 4. दृश्यतां समवायाङ्गस्य (३२) द्वात्रिंशत्तमं सूत्रम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy