________________
[ कणिकासमन्विता उपदेशमाला । गाथा-३३३-३३७]
सपुत्रदारः स्वागारद्वारमाबद्धय बुद्धिमान् । स पथ्यं साधुनेपथ्यमधारयदधार्मिकः ॥१००॥ अथापवारितद्वारो वधकान् धर्मलाभयन् । न्यवेदि मेदिनीशाय तैर्न्यायाऽत्ययभीरुभिः ॥१०१॥ भिक्षुभक्तः समादिक्षदथ क्षितिपतिः स तम् । वेषोऽप्याजन्म धार्योऽयमन्यथाऽनार्य ! मार्यसे ॥ १०२॥ इत्थं क्रौञ्चे कलादे च स्वात्मनीव समः शमी । समेयाय स मेतार्यो समां सामायिकश्रियम् ॥१०३॥ इति मेतार्योपाख्यानम् ॥
हरिकेशबलोपाख्यानं तु प्रथमपरिवेष एव निर्व्यूढमेव ॥ अथ ब्रह्मचर्यगुप्तिद्वारमधिकृत्याह
इत्थिपसुसंकिलिट्ठे, वसहिं इत्थीकहं वि वज्जितो । इत्थिजणसंनिसज्जं, निरूवणं अंगुवंगाणं ॥ ३३४॥
४२१
स्त्रीशब्देन देवी-नार्योर्ग्रहणम्, पशुरिति तिरश्च्यः, स्त्रीपशुभिः सङ्क्लिष्टा तां वसतिम् । स्त्रीकथां 10 नेपथ्यादिकाम् स्त्रियो वा केवलाया धर्मकथनमपि वर्जयन्, यतेत इत्युत्तरोत्तरगाथायां क्रियया सर्वसम्बन्धः । स्त्रीजनसन्निषद्यां तदुत्थानानन्तरं तदासनोपवेशनरूपां तथा निरूपणम् अङ्गोपाङ्गानां वक्षः-स्तन-वदननयनोरुनाभीप्रभृतीनां वर्जयन्निति वर्त्तते ॥ ३३४॥
पुव्वरयाणुस्सरणं, इत्थीजणविरहरुयविलवं च । अइबहुयं अइबहुसो, विवज्जयंतो य आहारं ॥ ३३५ ॥
पूर्वरतानुस्मरणम् इति गृहस्थावस्थासम्भोगानुचिन्तनम् । स्त्रीजनविरहरुतविलापं च, चशब्दात् कुड्यान्तरितमोहनासक्तानां मणित - क्वणितं च । अतिबहुकं प्रणीतरसोत्कटतया 'अद्धमसणस्से 'त्यादि मात्रातो ऽतिरिक्ततया वा अतिबहुशो निष्कारणमेकभक्तात् कारणतो द्व्यादिवारतोऽप्यनियतं विवर्जयन्नाहारम् इयता गुप्तिद्वयमुक्तमिति ॥ ३३५ ॥
वज्जंतो अ विभूसं, जइज्ज इह बंभचेरगुत्ती । साहू तिगुत्तिगुत्तो, निहुओ दंतो पसंतो य ॥३३६॥
वर्जयंश्च विभूषां वपुः संस्काररूपां राढां वर्जयन्निति त्रिःपृथग् वचनं विस्मरणशीलशिष्यस्मृतिप्रतिबोधार्थम् । यतेत यत्नं कुर्यात् इह प्रवचने, ब्रह्मचर्यगुप्तिषु मैथुनविरतिरक्षणविषये साधुस्त्रिगुप्तिगुप्तो निरुद्धमनोवाक्कायः । निभृतो निर्व्यापारतया शान्तः । दान्तो जितेन्द्रियः । प्रशान्तो निगृहीतकषायश्चेति
||३३६ || तथा
गुज्झोरुवयणकक्खोरुअंतरे तह थणंतरे दे ।
साहरइ तओ दिट्ठि, न य बंधइ दिट्ठिए दिट्ठि ॥३३७॥
गुह्यमवाच्यम्, ऊरू जानूपरिमाववयवौ वदनं वक्त्रं कक्षे बाहुमूले, उरो वक्षः, एषां कृतद्वन्द्वानां
5
१. प्रथमोद्योत – D, K, B | २. तिरश्चा: KH, K, D । ३. स्मरणप्रणीतरसोत्कंठतया - L स्मरप्रणीतरसोत्कटतया - A, C ४. कक्खोर - A, D । ५. दिट्ठे - B, दट्ठे - A, दिट्ठि - K, DI
15
20
25