SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४२० [कर्णिकासमन्विता उपदेशमाला । गाथा-३३३] यान्युत्ससर्ज स छागो दिव्यरत्नानि नित्यशः । कान्तिस्मितानि भान्ति स्म तानि वासरदीपवत् ॥७३॥ मेतार्यवचसा स्थालं रत्नैरापूर्य मांसिकः । नृपं दृष्ट्वा ययाचेऽसौ कन्यां स्वसुतहेतवे ॥७४॥ निराकृतो द्वितीयेऽपि तथैवाऽभ्येति स प्रगे । राजा रत्नानि चाऽऽदत्ते न च दत्ते निजात्मजाम् ॥५॥ अभयेनाभयं दत्त्वाऽन्यदा पृष्टः स कौटिकः । रत्नसम्पत्तिरियती कुतो वैतंसिकस्य ते ॥७६॥ रत्नोत्सर्गोऽस्ति मे छागस्तेनेत्युक्ते नृपात्मजः । आनीय सौधे दुर्गन्धोत्सर्गिणं पुनरार्पयत् ॥७॥ ऊचेऽभयकुमारेण श्रेणिकः क्षोणिकामुकः । देव ! देवानुभावोऽयं कोऽन्यस्त्वां याचते सुताम् ॥७८॥ अभयस्याऽथ मन्त्रेण परीक्षार्थं धराधवः । मानुषाणामसाध्येऽर्थे मेतमादिष्टवानिति ॥७९॥ इतः श्रीवीरवन्दारोर्जवादारोहतो मम । वैभारक्ष्माभृतो मार्गो दुर्गस्तं सुगमं कुरु ॥८०॥ वितेने तेन मेतेन तत्तथैव क्षणार्द्धतः । तद्वर्त्म दृश्यतेऽद्यापि पुरे राजगृहे जनैः ॥८१॥ 10 भूयोऽपि भूपनिर्देशात् प्राकारोऽपि हिरण्मयः । उत्तुङ्गशृङ्गशृङ्गारस्तत्क्षणात्तेन कारितः ॥८२॥ अभ्युपेयाय भूपोऽथ पाथोधिर्यदि ते सुतम् । स्नपयत्यात्मनाऽभ्येत्य तस्मै यच्छामि तत्सुताम् ॥८३॥ पाथोनाथमथाऽऽनीय स्नातो जातोऽतिपावनः । धन्यंमन्यां स मेतार्यो राज्ञः कन्यामुपायत ॥८४॥ स मानीह समानीय पूर्वोढाः श्रेष्ठिनां सुताः । रमयंस्ताश्च तां चासौ द्वादशाब्दानि नीतवान् ॥८५॥ अवरोधोपरोधेन भूयो दत्तानि नाकिना । सोऽन्यानि द्वादशाब्दानि निन्ये विषयजैः सुखैः ॥८६॥ 15 आपृच्छ्याऽथ निजान् सर्वान् हित्वा चोपनतां श्रियम् । सवैराग्यैः समं दारैर्मेतार्यो व्रतमग्रहीत् ॥८७॥ क्रमेण जिनकल्पस्थस्तत्रैव च पुरे चरन् । जगाम हेमकारस्य कस्यचिन्मुनिरालये ॥८८॥ श्रेणिकस्याऽऽज्ञया सद्यस्त्रिसन्ध्यं जिनमच्चितुम् । कुरुते स्वर्णकृन्नित्यं हैमान् सोऽष्टशतं यवान् ॥८९॥ कार्यादगादगारान्तः स्वयं मुक्त्वा बहिर्यवान् । क्रौञ्चेनान्तरगीर्यन्त ते मुनेस्तस्य पश्यतः ॥९०॥ प्रत्यायातो बहिर्भूयस्तत्राऽपश्यन्नसौ यवान् । क्व यवा इति मेतार्यमनार्यः पृष्टवान् मुनिम् ॥११॥ 20 स मुनिर्मोनमातेने क्रौञ्चस्य कृपया कृती । अमन्यत ग्रहीतारं तत्तमेवैष पातकी ॥१२॥ बद्ध्वा मूर्धन्यथो वधं भूयः पप्रच्छ भर्स्यन् । मुनिना कृपयाऽनुक्ते गाढं चुक्रोध सोऽधमः ॥९३॥ स दुश्चेष्टस्तथा वेष्टमथाऽदत्ताऽस्य मूर्द्धनि । यथा निश्चलचित्तस्य लोचने निरगच्छताम् ॥९४॥ त्रैलोक्यमपि मे तार्यं न मेतार्योऽयमेककः । सत्याश्रुबिन्दुवन्नेत्रे मेतार्यस्येति पेततुः ॥९५॥ आसदद्विशदां ज्ञानसम्पदं पञ्चमी मुनिः । तत्क्षणात्क्षीणकर्मा च गतिमप्याप पञ्चमीम् ॥९६॥ 25 स क्रौञ्चः कुञ्चितग्रीवो विचिन्वन्नङ्गणे कणान् । हतो दासाहृतक्षिप्तदारूत्थितशलाकया ॥९७॥ क्रौञ्चवान्तान् यवान् वीक्ष्य चुक्रोशेति जनोऽपि तम् । धिक् सौनिको निषादस्त्वं सौवर्णिकमिषादसि ॥९८॥ क्रमेण श्रेणिकक्ष्मापः पापमाकर्ण्य तादृशम् । आदिशद्वध्यमेवैनमेनसामेकमन्दिरम् ॥९९॥ १. मेदमा - C, B, D, K, H मदमा - KH मेवमा - A, LI २. जवान् - A, KHI टि. 1. सौनिक: - मांसविक्रेता, वैतंसिकः। 2. निषादः - चण्डालः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy