________________
४१९
[कर्णिकासमन्विता उपदेशमाला । गाथा-३३३]
भावतः कुर्वतः सर्वं परस्यापि व्रतं परम् । तन्मनोऽतिदुनोति स्म यद्विडम्ब्य व्रती कृतः ॥४७॥ न्यग्गोत्रं निर्ममे कर्म स तया गुरुगर्हया । दृग्विमोहं च तेनायमभूत् दुर्लभबोधिकः ॥४८॥ नातङ्कः पातकात्तेषां येषां पूज्यतमो गुरुः । अनर्हा तस्य गर्हा तु सत्यङ्कारः स दुर्गतेः ॥४९॥ पालयित्वा व्रतं प्राप्तौ देवभूयमुभावपि । मिथः पूर्वभवप्रेम्णा सङ्केतमिति चक्रतुः ॥५०॥ यः पूर्वमावयोश्च्युत्वा गतः पृथ्वी नरो भवेत् । धर्मे भगवतः शुद्धे बोधनीयः परेण सः ॥५१॥ पूर्वं च्युतस्ततो जीवः स स्वस्त्याजीविजन्मनः । कौटिकस्य कुटुम्बिन्याः कुक्षि राजगृहेऽभजत् ॥५२॥ विक्रीणाति स्म सा मांसं वैतंसिकविलासिनी । कस्याऽपि श्रेष्ठिन: पत्नी तदक्रीणात्ततोऽन्वहम् ॥५३॥ क्रयविक्रयत: प्रीतिरथोद्भूता मिथोऽनयोः । तत्प्रीत्या वर्त्तते सुस्थं सौनिकस्त्रीनिकेतनम् ॥५४॥ निन्दुरिन्दुमुखी साश्रुबिन्दुनेत्राऽन्यदा रहः । वाणिनी वणिजस्योचे सा मांसिकमहेलया ॥५५॥ सखि ! स्वामिनि ! कस्तेऽद्य मन्युर्मानसमानशे । साऽप्युवाच वदाम्येषा निन्दुः किं दुःखमात्मनः ॥५६॥ 10 भूयः साऽऽह समो गर्भः साम्प्रतं तावदावयोः । सूतिकाले परावर्त्तः कर्त्तव्यः सखि ! मा शुचः ॥५७॥ काले च व्यत्ययाद् गुप्तान्मृतजीवदपत्ययोः । धाम्नि वणिजवाणिन्या ववृधे मेतिकासुतः ॥५८॥ यदा मेती समेतीह श्रेष्ठिनी तत्पदोः सुतम् । पातयित्वा तदाऽवादीत् त्वदीयो जीवतादयम् ॥५९॥ मेतार्य इति तन्नाम्ना समाम्नातकलालयः । षोडशाब्दः सुरेणैत्य रह: सम्बोधितोऽन्यदा ॥६०॥ नाऽबोधि बोधितोऽप्येष तत्पिताऽथ तमात्मजम् । इष्टमष्टमहेभ्यानां पुत्रिकाः पर्यणाययत् ॥६१॥ स्वं सद्म शिबिकारूढो नवोदूढः प्रियासखः । गच्छन् तेन स मेतेन समेतेन पथीक्षितः ॥६२॥ मृतजातां सुतां स्मृत्वा स चाऽवोचत्प्रियां शुचा । व्यधास्यमहमप्येवं सुताऽजीविष्यदद्य चेत् ॥६३॥ तस्य प्राग्जन्ममित्रस्य सुरस्यावेशतस्तदा । सख्याद् यथाकृतं साऽऽख्यन्मेतार्यदयिताऽखिलम् ॥६४॥ त्रिविष्टपसदाऽऽविष्टः कौटिक: कोपतोऽथ सः । उत्तार्य शिबिकातस्तमाऽऽह त्रस्तजनेक्षितः ॥६५॥ विसदृश्यः कुलेनैताः परिणीताः कुतः सुत ! । कन्या विहाय वत्स ! त्वं गेहमेहि निजं पुनः ॥६६॥ 20 पश्यतां सर्वलोकानां तदेत्युक्त्वोन्मदिष्णुना । तेन मेतेन मेतार्यः स नीतः स्वं निकेतनम् ॥६७॥ प्रत्यक्षीभूय भूयोऽपि रह: सोऽभाषि नाकिना । मर्त्यजन्म त्वमद्यापि सफलीकुरु दीक्षया ॥६८॥ सोऽप्याह विषयासक्तः साध्वहं बोधितस्त्वया । दुःखं विना विरज्यन्ते न प्रायः कर्मणावृताः ॥६९॥ यत्तु प्रकाशितं लोके मम व्रीडाकरं त्वया । तस्य प्रच्छादनोपायः प्रायो नाऽन्यस्य गोचरः ॥७०॥ कलङ्के मार्जितेऽमुष्मिन् भुक्त्वा विषयजं सुखम् । कर्ताऽस्मि द्वादशाब्दान्ते यद्वक्ताऽसीति निश्चयः ॥७१॥ 25 रत्नौघोत्सर्गिणं छागं दत्त्वा शिक्षां च सोऽखिलाम् । सर्वत्र सन्निधानं च प्रतिपद्य सुरोऽगमत् ॥७२॥
15
१. गुप्तं - B, D, KI २. सुतः A, B, K, D, LI
टि. 1. पुरोहितपुत्रस्य । 2. कौटिकः - सौनिकः, वैतंसिक: एकार्थिकाः। 3. वैतंसिकः - यो मांसविक्रयणेन जीवति स वैतंसिकः, तस्याः विलासिनी पत्नी। 4. वाणिनी - कुशलस्त्री।