________________
४०४
15
[कर्णिकासमन्विता उपदेशमाला । गाथा-२८३-२८८] चारकनिरोधो गुप्तियन्त्रणं वध-बन्ध-रोग-धनहरण-मरण-व्यसनानि प्रतीतानि । मनःसन्तापश्चित्तखेदः, अयशोऽश्लाघा, विगोपना नानारूपा विडम्बना मानुष्ये सन्तीति ॥२८३॥ किञ्च
चिंतासंतावेहि य, दारिद्दरुयाहिं दुप्पउत्ताहि ।
लभ्रूण वि माणुस्सं, मरंति केई सुनिविण्णा ॥२८४॥ इह शारीरमानसदुःखप्राचुर्यज्ञापनार्थं तद्धेतूनामनेकशो वचनेऽपि न पौनरुक्त्यम् चिन्तासन्तापैः कुटुम्बभरण-धनहरण-करण-रक्षणादिजन्यैः, चस्य सम्बन्धव्यवधानात् , दारिद्र्य-रुग्भिश्च दौर्गत्यरोगैश्च दुष्प्रयुक्ताभिः प्राकृतदुष्टकर्मसम्भवाभिः, लब्ध्वाऽपि मानुष्यं म्रियन्ते प्राणान् मुञ्चन्ति । केचित् पापाः सुनिर्विण्णा: गाढदैन्योपहता इति ॥२८४॥
देवा वि देवलोए, दिव्वाभरणाणुरंजियसरीरा ।
जं परिवडंति तत्तो, तं दुक्खं दारुणं तेसिं ॥२८५॥ देवा अपि देवलोके दिव्याभरणानुरञ्जितशरीराः उत्तमाऽलङ्कारसुभगवपुषः, यत् प्रतिपतन्ति अशुचौ गर्भादिकलिले निमज्जन्ति ततो देवलोकात् तद् दुःखं दारुणं रौद्रं तेषां देवानामिति ॥२८५।।
प्राग् मनुष्यलोकाऽपेक्षया सुखमुपवाऽपि तस्मिन् देवलोकेऽपि रागं निराचिकीर्षुः सुखमपि दुरवसानतया तत्त्वतो दुःखमेवैतदिति भूयोऽनुवदति
तं सुरविमाणविभवं, चिंतिय चवणं च देवलोगाओ।
अइबलियं चिय जं न वि, फुट्टइ सयसक्करं हिययं ॥२८६॥ तमिति प्राग्वर्णितं सुरविमानविभवं चिन्तयित्वा च्यवनं च पतनं देवलोकात् । अतिबलीय एव गाढं निष्ठुरमेव यन्नाऽपि नैव स्फुटति शतशर्करं हृदयम् । तस्य हि स्फोटे महदुपनतभ्रंशरूपं कारणमिति ॥२८६॥ तथा
ईसाविसायमयकोहमायलोभेहिं एवमाईहिं ।
देवा वि समभिभूया, तेर्सि कत्तो सुहं नाम ? ॥२८७॥ ईर्ष्या-विषाद-मद-क्रोध-माया-लोभैः प्रतीतैरेवमादिभिस्तोष-दैन्य-शोकप्रभृतिभिश्चित्तविकारै र्देवा अपि समभिभूता वशीकृतास्तेषां कुतः सुखं नाम तत्सम्भावनाऽपि नेति भावः ॥२८७।। अतः
धम्मं पि नाम नाऊण, कीस पुरिसा सहति पुरिसाणं । ___ सामित्ते साहीणे, को नाम करिज्ज दासत्तं ? ॥२८८॥
धर्ममपि असारसंसारकारणोच्छेदकं सर्वज्ञोक्तं नामेति प्रसिद्ध ज्ञात्वोपलभ्य कीस त्ति किमिति पुरुषास्सहन्ते पुरुषाज्ञां पुरुषाणाम् आज्ञा पुरुषाज्ञा ताम् । तेऽपि हि आत्मनः समानसङ्ख्यावयवतया निर्विशेषा एव ततस्तदाज्ञां कथं सहन्ते । निरतिशयैश्वर्यनिदानस्य हि धर्मस्य ज्ञानेन स्वामित्वे स्वाधीने को विमृश्यकारी नामेति प्रसिद्धमिदम् । कुर्याद्दासत्वं कर्मपारवश्यमिति । तथा चोक्तं-"समसङ्ख्यावयवः सन् 30 पुरुषः पुरुषं किमन्यमभ्येति ? । पुण्यैरधिकतरश्चेन्ननु सोऽपि करोतु तान्येव"[ ] ॥२८८॥
१. प्राक्कृत - H| २. यन्न च - BI
20
25