________________
[ कणिकासमन्विता उपदेशमाला । गाथा - २६६ ]
दृष्टं प्रगे पदं तावदन्तर्वप्रं न कस्यचित् । रात्रौ रसालसालस्य परं लूनः फलोच्चयः ॥१२॥ श्रुत्वेति श्रेणिकः पुत्रमूचे चौरं समर्पय । सोऽपि प्रमाणमादेश इत्युक्त्वोपक्रमं व्यधात् ॥१३॥ युग्मम् ॥ जीर्णोद्यान-सभा-देवकुल- वेश्यालयादिषु । द्यूतेष्वापानकेष्वापि स्तेनस्तेन तु न क्वचित् ॥१४॥ पूर्वरङ्गेऽन्यदा रात्रिजागरप्रेक्षणोत्सवे । अभयः कथकीभूय पुरान्तश्चत्वरेऽवदत् ॥१५॥ एकस्या वृद्धकन्यायाः कृतकौतूहलप्रथाम् । कथां शृणुत भोस्तावद्यावदायाति नर्त्तकी ॥१६॥ पुरे पुष्पपूरे पूर्वं श्रेष्ठी गोवर्द्धनोऽभवत् । तस्य जीर्णदरिद्रस्य वृद्धकन्याऽस्ति सुन्दरी ॥१७॥ कामार्चामचितुं चौर्यादारामे क्वचिदेत्य सा । पुष्पाणि पाणिना लान्ती मालिकेन निरक्ष्यत ॥१८॥ वृषस्यन्नयमूचे च तयाऽपाणिगृहीतया । कौमारमक्षतं मेऽस्तु मुञ्च मां करुणां कुरु ॥१९॥ मालिकोऽथाऽवदत्पाणिगृहीती प्रथमं सती । मामेषि यदि तन्मुञ्चे प्रतिपन्नं च तत्तया ॥२०॥ इतीयं सा पतीयन्ती स्मरार्च्चनपरायणा । परिणिन्ये वरेणाऽथ वरेण वरवर्णिनी ॥२१॥ रत्या स्मरो विधुः कान्त्या विद्युता च यथा घनः । तथा सोऽतितरां रेजे सुन्दर्या सुन्दरस्तया ॥२२॥ सोऽध्युवास यदावासनिवासमनया तदा । निवेद्य मालिकोदन्तं गन्तुमापृच्छ्यत स्वयम् ॥२३॥ अहो सत्यप्रतिज्ञेयमिति मत्वाऽथ तेन सा । प्रेषिता भूषितायान्ती तस्करैर्ददृशे पथि ॥२४॥ भूषणेषु च तस्यां च लम्पटैरथ तैर्वृता । गन्तव्यहेतुसद्भावं स्वस्य साऽऽविरभावयत् ॥२५॥ प्रत्यायान्त्या वयं तर्हि नोल्लङ्घ्या इति संविदा । तैः प्रेषिताग्रतो यान्ती दृष्टाऽथ ब्रह्मरक्षसा ॥२६॥ तेन क्षुधावताऽतीव धावताकर्ण्य कारणम् । तयैव संविदा सत्यान्मुक्ताऽऽरामं जगाम सा ॥२७॥ दृष्ट्वा जागरितः कामी काममारामिकस्ततः । श्रुत्वोदन्तं सतीं सत्यादेव तां देवतां नतः ॥ २८॥ प्रेषिता क्षमयित्वैवं मालिकेनाऽथ सुन्दरी । श्रुत्वेति रक्षसाऽप्येषा नत्वा मुक्ता सतीति सा ॥२९॥ पाटच्चरान्तिकं प्राप्ता तद्वृत्तमवगत्य तैः । न स्त्रीमात्रमियं किन्तु दैवतं पूजितेति सा ॥३०॥ अथ भर्त्तारमभ्येत्य सर्वं वृत्तान्तमात्मनः । मुदा निवेदयामास सत्प्रवृत्तिः पतिव्रता ॥३१॥ भर्तृभक्तिव्रतानां हि नारीणामङ्गरक्षकः । विपद्विपत्तिदं सम्यक् सम्पत्तिदमहो महः ॥३२॥ मनसो यत्र विश्रान्तिर्या गृहस्याऽधिदेवता । स्वस्य देहान्तरं पत्नी सैव शेषा विडम्बना ॥३३॥ चिन्तयित्वेति तेनाऽपि कान्ता कान्तेन सात्मनः । धन्यंमन्येन तत्प्राप्त्या सर्वस्वस्वामिनी कृता ||३४|| तो ब्रूत पति - स्तेन - राक्षसाऽऽरामिकेषु कः । चकार दुष्करं तेषु पप्रच्छेत्यभयः सभाम् ॥३६॥ पतिमीर्ष्यालवश्चौरांश्चौरा रक्षः क्षुधातुराः । प्रशशंसुस्तथेत्यत्र मालिकं पारदारिकाः ॥३७॥
३९९
१. कौतूहलव्यथां - K । २. पुण्यपूरे K, C । ३. इयन्ती - KH, L । ४. वरेणार्थवरेण - L, A । ५. सत्यवृत्ति: - C, D, K, - L, तत्प्रवृत्ति: KH | ६. सम्पत्सम्पत्ति - A
सत्यवृत्ति
टि. 1. पूर्वरङ्गः - यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये नटाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते । नान्दीपाठः इत्यर्थः, तस्मिन् । 2. कामदेवस्य मूर्त्तिः ताम् । 3. इति हेतोः । 4. पटच्चर: चौरः तेषां समूहः [ षष्ठ्याः....] ६ २९ सूत्रेण अण् ।
5
10
15
20
25