SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ३९७ [कर्णिकासमन्विता उपदेशमाला । गाथा-२६४-२६५] सारीरमाणसाणं, दुक्खसहस्सवसणाण परिभीया । नाणंकुसेण मुणिणो, रागगइंदं निरंभंति ॥२६४॥ शारीरमानसेभ्यो दुःखसहस्रव्यसनेभ्यो विविधपीडाऽऽपद्भ्यः, पञ्चम्यर्थे षष्ठी । परिभीतास्त्रस्ताः सन्तो ज्ञानाङ्कुशेन मुनयो रागगजेन्द्रम् उच्छृङ्खलं सन्तं निरुन्धन्ति । तदुच्छेदेनैव भवोच्छेदसिद्धर्मोक्षमभिलषन्तीति भावः ॥२६४॥ ज्ञानमूलतया मोक्षाऽवाप्तेर्ज्ञानदातैव पूज्य इत्याह सोग्गइमग्गपईवं, नाणं दितस्स हुज्ज किमदेयं ? । जह तं पुलिंदएणं, दिन्नं सिवगस्स नियगच्छि ॥२६५॥ सुगतिमार्गप्रदीपं मोक्षपथोद्योतकं ज्ञानं ददते भवेत् किं अदेयं तस्मै गुरवे जीवितमपि देयमेव । अत्र दृष्टान्तः-यथा तत्पुलिन्दकेन दत्तं वितीर्णं शिवकाय शिवनाम्ने दैवताय निजकं स्वकीयमक्षि लोचन- 10 मिति ॥२६५॥ अत्र कथानकम [शिव-पुलिन्दककथानकम् ॥] उपविन्ध्यं महाटव्यां कुत्रचिद् गिरिगह्वरे । कन्दरान्तः शिवस्याऽऽसीन्मूर्तिः व्यन्तररक्षिता ॥१॥ आसन्नग्रामतः कश्चिन्नित्यमागत्य धार्मिकः । नाम्ना मुग्धगणस्तस्य प्रातरातनुताऽऽनतिम् ॥२॥ सम्माय॑ गोमुखं कृत्वा निर्माल्यमपनीय सः । स्नानमालेपनं माल्यं धूपं दीपं बलिं व्यधात् ॥३॥ 15 आरात्रिकं समाप्याऽष्टपुष्पीपूजां विधाय सः । जप्त्वा निवेद्य चात्मानं दध्यौ लीन इव क्षणम् ॥४॥ इयं विश्वस्य वैचित्री प्रासादस्येव शिल्पिनम् । यं प्रणेतारमाचष्टे तमीशं त्वामुपास्महे ॥५॥ इति स्तुत्वाऽथ स ग्रामे प्रत्येत्य प्रीतमानसः । अपराहक्षणेऽभुङ्क्त नित्यं तत्कृत्यमित्यभूत् ॥६॥ स प्रातः स्वकृतामधं वीक्ष्य क्षिप्तामितस्ततः । शिवार्चा कुशकाशाक्रच्चितां च व्यचिन्तयत् ॥७॥ इतो मयि गते नित्यमेत्य को नाम वामधीः । क्षिप्त्वा प्रागर्हणां गर्हाम मातनुते निजाम् ॥८॥ 20 ध्यात्वेति च विधायोच्चैरर्चनारचनां स्वयम् । तमस्तिरोहिते कोणे तस्थिवांस्तद्दिदृक्षया ॥९॥ यामेऽह्नः पश्चिमेऽदर्शि तेन यक्षस्य मन्दिरे । पुलिन्दोऽलिन्दमाक्रामन् कालिन्दीसोदरद्युतिः ॥१०॥ वामेन पाणिना धन्वबाणिनाऽदधदामिषम् । अर्चा शोणितशोणेन दक्षिणेनाऽच्चितुं च तम् ॥११॥ युग्मम् ॥ श्रीकण्ठस्योपकण्ठेऽग्र्यां परिक्षिप्यांऽहिणाऽर्हणाम् । गण्डूषेणाऽथ संस्नप्य स्वां पूजां मूनि सोऽक्षिपत् ॥१२॥ नमो नमः शिवायेति नत्वा जिगमिषुर्बहिः । साक्षाद्बहुमतिप्रीत्या शिवेन जगदे स्वयम् ॥१३॥ 25 कच्चिदद्य विलम्बोऽभूत् कच्चिद्वपुरनामयम् । भोज्यं कच्चिदवाप्नोषि कच्चिन्निर्विघ्नमस्ति ते ॥१४॥ शम्भुसम्भाषितोऽवादीदसावपि पुलिन्दकः । प्रसीदति प्रभावित्थं न मे सीदति किञ्चन ॥१५॥ १. सहस्साणवसणपरि...C, P सहस्साणुवसणपरि - KH सहस्सवसणपरि - D, A, K । ३. काशार्केश्च - CI टि. 1. गोमुखं - लेपम्, तम् । 2. अर्हणा - पूजा, ताम् । 3. अलिन्दः - बहिरम् । 4. रक्तसिन्दूरेण । 5.श्रीकण्ठः-शिवः । 6. अग्र्या - श्रेष्ठः, ताम् । 7. प्रश्नार्थोऽव्ययः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy