SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - २५५-२५८ ] दृष्ट्वाऽस्य त्रैदशीमृद्धिमनुतप्तो विनिश्वसन् । शशी सूरमुवाचेति द्विषन्नात्मकलेवरम् ॥१५॥ युग्मम् ॥ ममाऽनुकम्पया गच्छ सद्यो मुक्तं मयाऽधुना । कशाभिः कण्टकैः क्षारैर्मद्वपुर्व्यथ्यतां त्वया ॥१६॥ तत्पीडाभीरुणा भ्रातर्नाऽऽतेने तत्तदा तपः । अधुनाऽपि तपो मेऽस्तु कलेवरकदर्थनात् ॥१७॥ देव: सूरप्रभोऽवादीदयं मोहोऽधुनाऽपि ते । वपुः कष्टं तपः स्याच्चेन्नारकास्तत्तपोधनाः ||१८|| किं चाऽष्टप्रातिहार्य श्रीपरमैश्वर्यराजिनः । जिना निर्वृजिनास्ते तु किं तवाऽविरता मताः ॥१९॥ क्षायोपशमिके भावे तपो रत्नत्रयात्मकम् । वैदनौदयिके भावे तयोरेकात्मता कुतः ॥२०॥ चतुर्थाऽस्नानलोचादि ब्रह्मचर्यात्मकं तपः । शमादिगर्भः सर्वोऽयं संवरः खलु वर्ण्यते ॥२१॥ अप्राप्ति-पारवश्यादिसमुत्थैस्तु क्षुधादिभिः । भावेनौदयिकेनैता वेदनाः स्युः शरीरिणाम् ॥२२॥ निर्जरयमकामैव सकामा तु तपोरसात् । न सा न सा च देहस्याऽचेतनस्य कदर्थनात् ॥२३॥ चेतनस्यैव सौख्यानि चेतनस्यैव यातना । अधुना तु मुधाऽङ्गस्य यातना चेतनामृते ॥२४॥ किं चाऽपराद्धं कायेन तस्मै क्रुध्यति यद्भवान् । पञ्चभ्यो बन्धहेतुभ्यस्त्वं कुप्य यदि कुप्यसि ॥२५॥ यन्मिथ्यात्वमविरतिः प्रमादौघः क्रुधादयः । योगाश्च कर्मणां जन्तोः पञ्चामी बन्धहेतवः ||२६|| तदुच्छेदाय कर्त्तव्यः प्रयत्नस्तद्विवेकिना । शशिनं शिक्षयित्वेति दिवं देवोऽगमत् पुनः ||२७|| इति शशि - सूरप्रभकथानकम् ॥ इदमेवाह ३९५ नरयत्थो ससिराया, बहुं भणइ देहलालणासुहिओ । पडिओ मि भए भाउअ !, तो मे जाएहि तं देहं ॥२५६॥ नरकस्थः शशिराजा बहु प्रभूतं भणति, यदुत देहलालनासुखितः सन् पतितोऽस्मि भये नरकोपपाताऽऽविर्भावरूपे । हे भ्रातः ! ततो मे मम सम्बन्धिनं यातय पीडय तं देहमिति ॥ २५६॥ देव उवाच को तेण जीवरहिण संपयं, जाइएण होज्ज गुणो । जड़ सि पुरा जायंतो, तो नरए नेव निवडतो ॥ २५७॥ कस्तेन जीवरहितेन साम्प्रतं यातितेन भवति गुणः ? न कश्चिदित्यर्थः । यदि असि त्वं पुरा अयातयिष्यस्तप-श्चरण - करणैस्ततो नरके नैव अपतिष्य इति ॥ २५७॥ तदिदमवेत्य कृत्यमुपदिशति - जावाऽऽउ सावसेसं, जाव य थेवो वि अस्थि ववसाओ । ताव करेज्जऽप्पहियं, मा ससिराया व सोइहिसि ॥ २५८ ॥ यावदायुः सावशेषं जीवितं किञ्चिदास्ते, यावच्च स्तोकोऽप्यस्ति व्यवसायः शरीरेन्द्रियविषयः परिस्पन्दः शक्तिविशेषः तावत् कुर्यादात्महितं मा शशिराजवत् शोचिष्यसीति ॥ २५८ ॥ १. , वेदनौपधिके - C । २. चतुर्थाम्लान - B। ३. संवरात् - KH । ४. क्रुधादिभि: K, B, A, DI५. पश्यामी - CI 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy