SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ३९४ [कर्णिकासमन्विता उपदेशमाला । गाथा-२५४-२५५ ] उज्झेज्ज अंतरे च्चिय, खंडियसबलादउ व्व होज्ज खणं । ओसन्नो सुहलेहड, न तरिज्ज व पच्छ उज्जमिउं ॥२५४॥ उज्झेत् त्यजेत् अन्तर एव जीवितापान्तराल एव, संयममिति प्रक्रमाद् गम्यम् । खण्डितशबलादयो वा भवेयुः क्षणं खण्डिता एकादिमूलगुणविराधनया शबला विराधनाया अभावेऽप्यतिक्रमादिभिः । 5 प्रभूतातिचाराः संयमास्तात्स्थ्यात् तद्व्यपदेशेन संयता वा आदिशब्दात् सर्वाऽ श्रामण्यभाजो वा ततश्चावसन्नः सुखलिप्सुः सातलम्पटो न शक्नुयाद्वा पश्चादुद्यन्तुम् उद्यमं कर्तुमिति ॥२५४॥ तथाहि अवि नाम चक्कवट्टी, चएज्ज सव्वं पि चक्कवट्टिसुहं । __ न य ओसन्नविहारी, दुहिओ ओसन्नयं चयइ ॥२५५॥ अपि नाम सम्भाव्यते एतच्चक्रवर्ती भरतादिस्त्यजेत्सर्वमपि चक्रवर्तिसुखं शुद्धविवेकत्वात् । न 10 चाऽवसन्नविहारी दुःखितोऽपिशब्दस्य गम्यत्वात्, कष्टप्राप्तोऽपि त्यजति अवसन्नतां गुरुकर्मतया उपहतत्वादिति ॥२५५।। तदेवमिहास्ति पश्चादप्युद्यमविधानेन सङ्क्लिष्टस्याऽप्युपाय: परलोके दुर्गतौ पुनर्नास्त्येवेत्यत्र दृष्टान्तः । . [शशि-सूरप्रभकथानकम् ॥] पत्तने पाटलीपुत्रे जितारेर्जगतीपतेः । शशी सूरप्रभश्च द्वावभूतां तनुसम्भवौ ॥१॥ 15 आगात्तत्र चर्तुज्ञानी वाग्मिनां परमावधिः । मुनिर्विजयघोषाख्यः साक्षादिव जिनागमः ॥२॥ तं वन्दितुं तदा राजसुतावाजग्मतुर्गुरुम् । स्पष्टमाचष्ट धर्मं च सोऽप्यायतिहितं तयोः ॥३॥ लघुकर्मतयाऽबोधि लघुः सूरप्रभस्तथा । न गुरुर्गुरुकर्मा तु धर्माऽध्वविमुखः शशी ॥४॥ अथाऽऽवासगतेनाऽशु लघुनाऽभिदधे गुरुः । विरज्य युज्यते भ्रातर्तृतमादातुमावयोः ॥५॥ शशी कर्मवशीभूतोऽब्रूतोद्यतममुं तथा । जडस्त्वमिव नैवाऽहमहो मोहो नेवस्तव ॥६॥ 20 ऐहिकं सुखमुत्सृज्य केयमामुष्मिके स्पृहा । वरमद्य कपोतोऽस्तु श्वो मयूरे न मे रतिः ॥७॥ इदं राज्यमियं लक्ष्मीरिमास्तरललोचनाः । सर्वं दृष्टमदृष्टार्थे सकर्णः को विमुञ्चति ॥८॥ असन्दिग्धाः श्रियः प्राप्ताः पुनःप्राप्तौ न निश्चयः । नाऽहं हस्तगतं पादगतं कुर्वीय सर्वथा ॥९॥ ख्यापिते भववैरस्ये स्थापिते मोक्षजे सुखे । कथञ्चिदपि नाऽबुद्ध सैष राजा शशिप्रभः ॥१०॥ सूरप्रभोऽथ निर्विद्य दीक्षामादाय सद्गुरोः । आराध्य संयमं कालाद् ब्रह्मलोकेसुरोऽजनि ॥११॥ शशिप्रभोऽपि भोगेषु गृद्धो वैषयिकैः सुखैः । अतृप्तः पृथिवीं भेजे तृतीयां कालयन्त्रितः ॥१२॥ सूरदेवोऽपि तद्बोधं विधित्सुस्त्रिदशालयात् । स्वभ्रातुः प्रतिबन्धेन श्वभ्राऽन्तः स्वयमाविशत् ॥१३॥ निशम्य धर्त्यां तद्वाचमर्दितो नारकातिभिः । क्षयोपशमतो जानन् विभङ्गेन भवं निजम् ॥१४॥ १. महामोहो - A माहामोहो - B| २. नवस्तवः - K, नवस्तथा – KH, L । ३. सर्वदृष्टम - D, K, B | टि. 1. तृतीयां नरकपृथ्वीं भेजे इत्यर्थः । 2. सूप्रभदेवः इत्यर्थः। 3. नरकमध्ये इत्यर्थः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy