________________
15
[कर्णिकासमन्विता उपदेशमाला । गाथा-२४९-२५३ ]
३९३ कर्मभिर्ज्ञानावरणीयादिभिरेष स्वसंवेदनादिभिः प्रमाणैः सिद्धो जीवः, अत्रोपपत्तिमाह-ज्ञात्वापि परमार्थं मुह्यति मोहं याति येन हेतुनेति ॥२४९॥ इदमेव सदृष्टान्तमाह
कम्मेहिं वज्जसारोवमेहिं जउनंदणो वि पडिबद्धो ।
सुबहुं पि विसूरंतो, न तरह अप्पक्खमं काउं ॥२५०॥ कर्मभिर्वज्रसारोपमैनिबिडनिकाचितैर्यदुनन्दनोऽपि विष्णुरपि यः किल भगवदरिष्टनेमिव्याख्यानामृतसमुद्रनिर्भरावस्थानैकरसो, निजकुमारीविवाहविधानेऽप्युदासीनोऽष्टादशसहस्रसङ्ख्यस्य भगवत्परिवारस्य भाववन्दनकदानेन उर्तितसप्तमनरकायुर्जन्तुसन्तानाऽऽकुलं प्रावृट्कालं कृतदेशावकाशिकतया निशान्तदेशाबहिरनिस्सरन्, नित्यसेवकानामपि राजलोकानां दर्शनमददानः, परेषामपि प्रव्रज्योधतानां स्वाऽपत्यानामिव महोत्सवेन स्वकीयाया राज्यश्रियः साफल्यं मन्वानो, निरन्तरमनन्यबहुमानाद्भगवन्तमेवोपासीनः, समीचीन- 10 शुद्धदृष्टिर्बभूव आस्तामन्यः सोऽपि एवंविध इत्यपिशब्दार्थः प्रतिबद्धः कर्मभिरेव पाशैः परवशीकृतः, सुबह्वपि तेषु तेषु दुर्दशादुःखेषु मनसा खिद्यमानो, न तरति न शक्नोति आत्मक्षमं स्वहितं कर्तुं वर्तमाननिर्देशः श्रुतार्थस्य त्रैकालिकत्वख्यापनार्थ इति । कथानकं प्रागुक्तमेव ॥२५०॥ संश्लिष्टकर्मविपाकमेव सदृष्टान्तमाह
वाससहस्सं पि जई, काऊणं संजमं सुविउलं पि । अंते किलिट्ठभावो, न विसुज्झइ कंडरीओ व्व ॥२५१॥ अप्पेण वि कालेणं, केइ जहागहियसीलसामन्ना।
साहति निययकज्जं, पुंडरीयमहारिसि व्व जहा ॥२५२॥ वर्षसहस्रमपि यतिः कृत्वा संयम सुविपुलमपि अन्ते मरणावसाने क्लिष्टभावोऽशुद्धपरिणामो न विशुध्यति कण्डरीकवदिति ॥२५१॥ अल्पेनापि कालेन केचिन्महासत्त्वा यथागृहीतशीलश्रामण्या 20 गृहीतशीलश्रामण्यस्यानतिक्रमेण वर्तमानाः सन्तः साधयन्ति निजम् आत्ममात्रैकोपयोगयोग्यत्वादात्मीयं परलोकहितं कार्यं सद्गतिरूपं पुण्डरीकमहर्षिरिव यथा ॥२५२॥ अनयोश्च कथा श्रीवज्रस्वामिचरितारम्भे श्रीगौतमस्वामिमुखेनैवोक्ता ।
यः सक्लिष्ट एव कालं करोति स एव दुर्गतिभागी स्यादित्युक्त्वा, यस्तु सङ्क्लिष्टताया भूयः प्रतिक्रामति, तस्याऽपि तद्भूयसा दुष्करमित्याह
काऊण संकिलिटुं, सामन्नं दुल्लहं विसोहिपयं ।
सुज्झिज्जा एगयरो, करिज्ज जइ उज्जमं पच्छा ॥२५३॥ कृत्वा सङ्क्लिष्टं श्रामण्यं पूर्व, पश्चात् दुर्लभं विशुद्धिपदं शुद्धयेदेकतरः कश्चित्कर्मविवरात्कुर्याद्यदि उद्यमं पश्चात् न पुनरन्यथेति ॥२५३॥ दुर्लभतायां हेतुमाह
१. पडिबुद्धो - BI टि. 1. निशान्तः-अन्तःपुरम् ।
25