SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - २४८ ] I कौतुकस्यादिभिः साकं सादिभिर्नन्दनैरपि । ससेनाङ्गो जगामाऽयं तां वनीमवनीपतिः ॥२६॥ यूथे भयेन भग्नेऽथ शूरो दूरोल्लसत्करः । प्रारब्धः सैनिकै रोद्धुं योद्धुं सोऽधावत द्विपः ॥२७॥ राजवाह्य इव ग्राह्य: स ह्यसह्योऽपि हस्तिराट् । नाऽतो युयुधिरे धीराः सहाऽनेन महाऽऽयुधैः ॥ २८॥ बलिभिर्बलिभिर्मर्माविद्भिरुद्यत्त्वरैर्नरैः । खेदितोऽपि न खिन्नोऽयं चिरेणाऽपि रणोत्कटः ॥ २९॥ खिन्नेषु तेषु सर्वेषु कुमाराः कौतुकप्रियाः । तमेत्य तर्जयामासुर्भासुरध्वनिदुर्द्धराः ॥३०॥ स नादं नन्दिषेणस्याऽऽकर्ण्य निर्वर्ण्य तं पुनः । अवधिज्ञानविज्ञातप्राक्सम्बन्धः शमं दधौ ॥३१॥ मुष्टित्रयेण तं नन्दिषेणः कक्षावलम्बनात् । आरोहदपरान्यस्तचरणः करिणं स्यात् ॥३२॥ कलयन् सकलाः केलिकलाः स तु चतुष्कलः । नन्दिषेणगिराऽऽलानं सुशिक्षित इवाश्रितः ॥३३॥ बबन्ध गन्धनागस्य तस्य मूर्ध्नि स्वयं नृपः । माणिक्यपट्टं तत्कुम्भसर्पिश्रीदर्पणोपमम् ॥३४॥ नन्दिषेणः सदानन्दी तमनन्यवशं गजम् । हेलया खेलयामास सितेभमिव वासवः ॥३५॥ कदापि भवसन्तापिविश्वपीयूषवारिदः । अलञ्चकार श्रीवीरस्तत्पुरोद्यानमेदिनीम् ॥३६॥ यावदुक्तः प्रणामाय प्रगुणोऽभूत्स भूपतिः । एत्य तावदवन्दिष्ट नन्दिषेणो जगद्गुरुम् ||३७|| स पप्रच्छ प्रभुं किं मां प्रति प्रीतिकरः करी । आख्यच्च सकलं स्वामी तद्वृत्तं प्राग्भवोद्भवम् ॥३८॥ एत्य शक्रमहीशक्रादयस्तदनुवेगिनः । मुदाऽऽवेशेन तीर्थेशं नामं नाममुपाविशन् ॥३९॥ अथाssस्यदर्शिनो भर्तुर्देशनां शुश्रुवुर्जनाः । दृक्कर्णान्तर्मुहुर्गच्छदागच्छदखिलेन्द्रियाः ||४०|| मेघनिर्घोषया भर्तुस्तया देशनया जनः । प्रबुध्य मोहनिद्रातो विद्राणः पापपन्नगात् ॥४१॥ प्रणम्याऽथ प्रभुं जग्मुर्जना वेश्म निजं निजम् । नन्दिषेणस्ततो दध्यौ प्राग्भवश्रवणस्मितः ॥४२॥ यदाराधनशुद्धस्य साधोर्दानादि यत्फलम् । स्वयं तपस्तदाराद्धं कियद्दास्यति तत्फलम् ॥४३॥ स विमृश्येदमापृच्छ्य महीनाथं व्रताग्रही । कृती चरमतीर्थेशचरणेभ्यो मुदाऽचलत् ॥४४॥ चारित्रावरणं कर्म कर्म भोगफलं च ते । विद्यतेऽद्यापि दीक्षायै मा भूर्वत्स ! तदुत्सुकः ॥४५॥ इति श्रुत्वा वियद्वाणीमप्रमाणीचकार सः । धर्मारामस्य तत्कर्म किं मे कर्त्तेति चिन्तया ॥ ४६ ॥ युग्मम् ॥ ययौ जिनं जिनेनाऽपि वार्यमाणोऽप्ययं तथा । जग्राह सहसा दीक्षां करेणाऽहिमिवार्भकः ॥४७॥ अप्रमादी सृजन् षष्ठाष्टमादीनि तपांसि सः । विजहारानुनाथं दिग्हारानुकृतिकीर्त्तिभाक् ॥४८॥ स रेमे सूत्रसूत्रार्थभावनापावनात्मकः । परीषहाणां सहने कर्मद्रुहनेऽन्वहम् ॥४९॥ अथोद्भवन्तीं भोगेच्छां भोगकर्मोदयादयम् । रोद्धुं तपोभिराकाङ्क्षत् तटिनीमेव सेतुभिः ॥५०॥ आतापनास्तपश्चोच्चैः स चकार यथा यथा । लब्धिवद्ववृधे तस्य भोगतृष्णा तथा तथा ॥५१॥ ३९१ १. रथ P । २. न्यस्तचरणं - C I ३. कलालानं - P । ४. प्रीतिपर: A, B, C, KH, L । ५. प्रापपन्नगात् - P। प्रापन्नगात् - LI ६. जनेनापि - P टि. 1. कौतुकस्य इव स्यदः वेगः अस्य अस्ति इति इनि, तैः वेगार्थे स्यदशब्दः [स्यदोजवे ] ४/२/५३ इत्यनेन निपातितः । 2. निरूप्य, आलोक्य इति यावत् । 3. चतुष्कलः - हस्ती । 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy