SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ३९० [कर्णिकासमन्विता उपदेशमाला । गाथा-२४८ ] [नन्दिषेणकथानकम् ॥] आसीत्पुरा पुरे क्वाऽपि कोऽपि विप्रो मखप्रियः । न्ययुक्त दासमासन्नकार्याय स मखेऽन्यदा ॥१॥ दासस्तमभ्यधादेष मखशेषमशेषतः । सदा ददासि यदि मे तेन तिष्ठामि नाऽन्यथा ॥२॥ विप्रोऽपि प्रतिपेदे तदेतदीयं तदा वचः । लब्धं लब्धं तु साधुभ्यो ददौ दासः सदा स तत् ॥३॥ तैः पुण्यैः स दिवं गत्वा च्युत्वा राजगृहे पुरे । बभूव नन्दनो नन्दिषेणः श्रेणिकभूपतेः ॥४॥ मखप्रियः स विप्रस्तु भ्रान्तो भूरिषु योनिषु । क्वाऽप्यरण्ये करिण्येका तदा तमुदरे दधौ ॥५॥ अथ यूथस्य नाथोऽयं मा भूदिति धिया पुनः । यूथान्त!थपो जातं जातं हन्ति स्म दन्तिनम् ॥६॥ ततः सा दन्तिनी दध्यौ जघन्येन निजघ्निरे । पुत्ररूपाणि नाऽनेन पत्याऽपत्यानि कानि मे ॥७॥ हृदुत्साहेन जानामि नामितारिः समुन्नतः । इदानीं नन्दनो भावी जातस्त्रातव्य एव सः ॥८॥ 10 इति निश्चित्य दुर्वातजातभङ्गपदेव सा । आनुपूर्व्या ययौ दूरे मन्दं मन्दममन्दधीः ॥९॥ असावन्यस्य वन्यस्य भोग्या भून्मा स्म कुम्भिनः । इति तां मन्दसञ्चारो वारणः स्म प्रतीक्षते ॥१०॥ साऽतिमन्दं प्रयाति स्म मिलति स्म गजेशितुः । यामेन यामयुग्मेन दिनेन द्विदिनेन वा ॥११॥ चिरादपि वराकीयमेतीत्यस्यां स यूथपः । अभूदुज्जृम्भिविश्रम्भो दम्भो वञ्चयते न किम् ॥१२॥ दवीयःपदवीभाजि कदापि द्विपयूथपे । मौलिस्थतृणपूलाऽथ प्राप सा तापसाश्रमम् ॥१३॥ 15 विनमन्तीं पदामन्ते करिणीं शरणार्थिनीम् । मत्वैनां मुनयः प्रोचुः पुत्रि ! तिष्ठेह निर्भया ॥१४॥ अथेह तस्थुषी वन्या धन्यंमन्या मतङ्गजी । गजं लक्षणसामग्र्यमिवोद्भूतमसूत सा ॥१५॥ तमाश्रमाऽवनौ सूनुं मुक्त्वा यूथं जगाम सा । पयः पाययितुं बालमाययौ चान्तरान्तरा ॥१६॥ तापसैासतोऽवद्धि प्रवृद्धयुवबालकैः । पौत्रपुत्रकमित्रेतिवाग्भिः स कलभः क्रमात् ॥१७॥ लताततिजटाजूटो हस्तपर्यस्तिकाग्रहः । ध्यानेनैवाऽचलस्तस्थौ समीपे स तपस्विनाम् ॥१८॥ 20 करे करण्डमादाय साकं मुनिकुमारकैः । ययौ पुष्पफलाद्यर्थं तच्चेष्टाकौतुकी पथि ॥१९॥ पूरं पूरं पयःपूरैः स करी करकोटरम् । वृक्षान् सिञ्चन् मुनिव्रातैरूचे सेचनकाभिधः ॥२०॥ क्रमेण विक्रमेणाढ्यशक्तिमाल्लक्ष्यलक्षणः । स ध्वनिध्वनिताऽद्रीन्द्रनिकुञ्जः कुञ्जरोऽभवत् ॥२१॥ अयं नदीमदीनात्मा पयः पातुं गतोऽन्यदा । यूथपं पितरं प्रेक्ष्य हत्वा चाऽजनि यूथपः ॥२२॥ आश्रमेऽहं छलेनेह प्रवृद्धो यत्पितुर्व्यधाम् । दधातु मातुर्वैगुण्यान्मत्सुतस्तन्ममापि मा ॥२३॥ 25 इति ध्यात्वैष दुर्बुद्धिर्दन्ती तं तापसाश्रमम् । बभञ्ज किमकृत्यं वा पितृप्राणाऽपहारिणाम् ॥२४॥ दुर्मत्तो दास्यति स्थातुं नाऽयमत्रेति तापसाः । श्रेणिकाय तमाचख्युरिणं सर्वलक्षणम् ॥२५॥ १. नान्येन - KH नान्येत - D नानेत र नागेन - B। २. नमितारिसमुन्नत: C,A नमितारिः समु...K, D, L, B, H, KH | ३. कम्C, KH, K, DI ४. पदामर्थे - P यदानन्ते - A, B | ५. महीना - KH नदीना - D, KI टि. 1. नामिता: अरयः शत्रवः येन सः नामितारिः। 2. पौत्रइतिवाग्भिः प्रवृद्धैः, पुत्रकइतिवाग्भिः युवभिः, मित्रइतिवाग्भिः बालकैः स अद्धि।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy