SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ३८९ [कर्णिकासमन्विता उपदेशमाला । गाथा-२४७-२४८ ] विहरन्निह रम्यश्रीस्तपोभिरतिदुस्तपैः । सम्प्राप्तः शैलकपुरे तस्थौ मृगवने मुनिः ॥६१॥ ज्ञात्वा मद्रकराजोऽपि तं वन्दितमपागतः । जीवाजीवादितत्त्वज्ञः परमश्रावकोऽजनि ॥२॥ शुष्कं रूक्षं कृशं मांसशोणिताभ्यां विवजितम् । मद्रुकोऽपि गुरुं दृष्ट्वा जगादेति शुचा वचः ॥६३॥ एषणीयैरसावधैरौषधैः पथ्यभोजनैः । चिकित्सां कारयिष्येऽहमनुजानीत मां प्रभो ! ॥६४॥ प्रतिश्रुतेऽथ तेनेति प्राणाऽऽचार्योपदेशतः । आचार्यः प्रगुणीचक्रे मद्रुकेन महीभुजा ॥६५॥ रसादिगारवैयूँद्धो विजहार यदा न सः । तदैकं पन्थकं मुक्त्वा जग्मुरन्ये तपोधनाः ॥६६॥ सोऽन्येद्युः कार्तिके मासे चतुर्मासकवासरे । प्रदोषे प्रतिचक्राम शयाने निर्भरं गुरौ ॥६७॥ क्रमेण क्षामणाकाले पन्थकः शिरसा गुरुम् । सङ्घट्य पादयोर्मूर्जा दृढनिद्रमबोधयत् ॥६८॥ को मां जागरयामास धृष्टः शाठ्यं चकार कः । इति जल्पन्तमाचार्यं पन्थकः प्रत्युवाच तम् ॥६९॥ धिग् मामहृदयं क्रूरं मूर्खा घट्टयता क्रमौ । मया मत्तवृषेणेव येन जागरितो गुरुः ॥७०॥ 10 अभ्युत्थितस्त्वहं पर्वप्रतिक्रमणकर्मणि । चातुर्मासापराधेभ्यो भदन्त ! क्षमयामि वः ॥७१॥ तं प्रीतिव्रीडितो जातानुशयः शयनोत्थितः । उल्लसज्जीववीर्यश्रीरुज्जगार गिरं गुरुः ॥७२॥ अहो दुष्कर्मणां शक्तिरहो मोहबलं महत् । यद् गौरवत्रयेणाऽहमप्येवं हेलया जितः ॥७३॥ प्रदोष इव चन्द्रेण मणिनेव फणीश्वरः । मूर्धन्येन त्वयैवेह नीतोऽस्मि श्लाघ्यतामहम् ॥७४।। विद्यामयः स निर्विद्य स्थिरीभूयाऽथ संयमे । विजहार पुनः पुण्यपरिणाम इवाऽवनौ ॥७५॥ 15 रत्नैरिव चिरत्नैश्च स्वीकृतः स तपोधनैः । रेजे भूयो नभोभाग इव भासुरतारकः ॥७६॥ सोऽपि कालेन पूर्णायुः पुण्डरीकाद्रिमागतः । शिष्यपञ्चशतीयुक्तः केवली प्राप निर्वृतिम् ॥७७॥ मन्तव्यं शैलकेनेव शिष्यस्याऽपि हितं वचः । पन्थकेनेव शिष्येण न त्याज्यो विनयो गुरौ ॥७८॥ इति शैलक-पन्थककथानकम् ॥ शैलकाचार्यस्य श्रुतनिधेरपि शीतलत्वं च नाऽसम्भाव्यम् । यतः "नृणां गुणात्मनां दोषः क्रियते कर्मणा द्विषा । यदेष नन्दिषेणघेरप्यभूद्विषयादरः" ॥१॥[ ] एतदेवाहदस दस दिवसे दिवसे, धम्मे बोहेइ अहव अहिअयरे । इय नंदिसेणसत्ती, तह वि य से संजमविवत्ती ॥२४८॥ दश दश जनान् दिवसे दिवसे प्रतिदिवसं धर्मे बोधयति नियम एषः । कदाचिदाधिक्यमपि 25 स्यादित्याह-अथवा अधिकतरान् इत्येवंरूपा नन्दिषेणस्य शक्तिस्तथापि से तस्य संयमविपत्तिश्चारित्रलोप इत्यक्षरार्थः ॥२४८॥ भावार्थाय कथानकम् । तथाहि १. पूर्व - KH | २. पर्वणि - A, D, K, H, KH, B, C, LI ३. तं च प्रवी...C, तं प्रति - B, A, तं व्रति K। ४. जगत् - P। टि. 1. प्राणाचार्यः - वैद्यः । २. [चिर-परुत्परारेस्त्नः] ६३८५ हेम० सूत्रेण न प्रत्ययः, पुराणैः रत्नैः इव ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy