________________
10
15
३८४
[कर्णिकासमन्विता उपदेशमाला । गाथा-२३७-२४०] भक्तिरागश्चेतसोऽनुबन्धः द्वन्द्वैकवद्भावात् , तम् । चः समुच्चये । सत्कारं वस्त्रादिभिः सन्मानमभ्युत्थानाऽनुव्रज्यादिभिः, दानमशनादीनां विनयं पादप्रक्षालनादिरूपं वर्जयतीति ॥२३७॥ तथा
पढमं जईण दाऊण, अप्पणा पणमिऊण पारे ।
असईअ सुविहियाणं, भुंजई य कयदिसालोओ ॥२३८॥ प्रथमं यतिभ्यो दत्त्वा अशनादिकमाहारं पश्चादात्मना सद्भावसारं प्रणम्य पारयति भुङ्क्ते, असइ त्ति अभावे सुविहितानां साधूनां भुङ्क्ते चशब्दात्परिदधाति वस्त्रादिकमकृतसंविभागः कृतदिशालोकः सन् । यथा यद्यत्रावसरे साधवः स्युस्तदाऽनुगृहीतः स्यामिति चिन्तयन्निति । यतः
"विना दानेन साधुभ्यः केवलं वन्दनैव या । दन्तनिष्कोषिका सेयं मुधा धार्मिकमानिनाम् ॥१॥ शय्यासनाशनपयोवसनौषधादौ, चिन्तां स्वयं विरचयन्ति सदा यतीनाम् । भक्त्या स्तुवन्ति विपदि प्रतिकुर्वते च, ते श्रावकास्तदपरे तु न किञ्चिदेव ॥२॥ [वसन्ततिलकावृत्तम्] साधुष्वहो दोषविषं किरन्तः स्युर्दन्दशूका इव दीर्घजिह्वाः । अल्पेऽपि दानाऽवसरे करेण श्राद्धाधमा धिक् कुणयो भवन्ति ॥३॥[उपजातिवृत्तम्] मान्यान्मुनीनप्यवमन्यते यस्तत्याज मत्या जडधीः स धर्मम् । तत्त्वादसौ तत्त्वसतत्त्वशून्यः शून्यं मुधा ध्यायति देवतत्त्वम् ॥४॥ करोति मातेव हितानि साधोः सखेव शिक्षामपि यो ददाति । स एव सुश्रावकनामवाच्यः शेषश्छलाऽन्वेषपरः सपत्नः" ॥५॥[ ] इति ॥२३८॥ अत्रैव विधिमाह
साहूण कप्पणिज्जं, जं नवि दिन्नं कहिं पि किंपि तहिं। 20
धीरा जहुत्तकारी, सुसावगा तं न भुजंति ॥२३९॥ साधूनां कल्पनीयं योग्यं यदशनादिकं, न वितीर्णम् उपकारितं कस्मिंश्चिद्देशकालादौ किमपि स्वल्पमपि, तत्र विधिरेष वक्ष्यमाण इति शेषः । धीरा अभ्रष्टसत्त्वा यथोक्तकारिणो विहितानुष्ठायिनः सुश्रावकास्तद्यद् यतिभ्यो न वितीर्णमासीत् तद् न भुञ्जते न स्वयमुपभुञ्जते इति ॥२३९॥ इदमेवाह
वसही-सयणा-ऽसण-भत्त-पाण भेसज्जवस्थपयाई। __ जइ वि न पज्जत्तधणो, थोवा वि हु थोवयं देइ ॥२४०॥
वसतिरुपाश्रयः, शयनं काष्ठमयसंस्तारकादि, आसनं पीठादि, भक्तमोदनादि पानं द्राक्षापानादि भैषज्यमौषधचूर्णादि, वस्त्रं क्षौमादि, पात्रमलाबुप्रभृति, आदिशब्दात् कम्बलादिग्रहः । एतत् प्रभृतिकं यद्यपि न पर्याप्तधनो न सम्पूर्णद्रविणस्तथापि स्तोकादपि स्तोकं स्तोकतरं दत्ते इति ॥२४०॥
१. यथात्रावसरे - C यथाद्यवसरे - B यथायद्यवसरे - H यथायत्रावसरे - KH, L । २. निष्काषिका - L निष्कोकिका B, HI टि. 1. तत्त्वसतत्त्वशून्यः - तत्त्वस्य परमार्थरहितः ।
25