________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-२३५-२३७]
३८३ अथ अधर्मकर्माणि चामूनि"अधर्माणि च कर्माणि विवेकी जीविकाकृते । त्यजेत् पञ्चदशाऽमूनि कर्मादानानि सद्गृही ॥१॥ भाष्ट्रकुम्भेष्टिकापाकैः स्वर्णायोघटनादिभिः । ठठारकर्मणेङ्गालैस्त्यजेदङ्गारजीविकाम् ॥२॥ कणोत्पेषादिभिः पत्रप्रसूनफलविक्रयैः । वनस्पत्युपमर्दोत्थां त्यजेच्च वनजीविकाम् ॥३॥ घटनाच्छकटाङ्गानां क्रयविक्रयतस्तथा । वृत्तिं शाकटिकत्वाच्च जह्याच्छकटजीविकाम् ॥४॥ अनोवृषखरोष्ट्राश्वकासराश्वतरादिभिः । भारवाहनतो वृत्तिं नेच्छेद्भाटकजीविकाम् ॥५॥ क्षेत्रकूपतडागादिकरणे भूविदारणात् । शिलाकुट्टाकताभिश्च वर्जयेत् स्फोटजीविकाम् ॥६॥ आकरे दन्तकेशास्थिनखरोमत्वचा क्रयात् । त्यजेद् वृत्तिं त्रसाङ्गानां दन्तवाणिज्यमित्यपि ॥७॥ लाक्षानीलीशिलादीनां धातक्याष्टङ्कणस्य च । विक्रयाद्वर्जयेल्लाक्षावाणिज्यं पापकारणम् ॥८॥ वृत्तिं मद्यवसाक्षौद्रक्षीरादिरसविक्रयात् । त्यजेच्च केशवाणिज्यं गोमनुष्यादिविक्रयात् ॥९॥ विषायस्तालयन्त्रास्त्रहलादेर्जीवितच्छिदः । विक्रयाद्विषवाणिज्यं विवेकी वर्जयेन्नरः ॥१०॥ यन्त्रस्येक्षुरसाद्यर्थे तैलाद्यर्थे च वाहनात् । जलाश्मार्थे च वृत्त्यर्थं यन्त्रपीडां विवर्जयेत् ॥११॥ नासावेधश्रवःसास्नामुष्कच्छेदास्तथाऽङ्कनम् । पृष्ठगालनमित्येतत्कृती निर्लाञ्छनं त्यजेत् ॥१२॥ सारिका-शुक-मोराणां कुक्कुटोतुशुनां तथा । पोषं वित्ताय दास्याश्चासतीपोषं त्यजेदमुम् ॥१३॥ दवदानं विशुद्धात्मा कृष्याद्यर्थमपि त्यजेत् । सर:शोषं सरःसिन्धुह्रदादेश्चाम्बुसम्प्लवम् ॥१४॥
15 धर्मबाधाकरीमन्यामपि चैवंविधां बुधः । अधां जीविकां त्यक्त्वा प्रायो व्यवहरेत्पराम्" ॥१५॥ [ ] तथा
निक्खमण-नाण-निव्वाण-जम्मभूमीओ वंदइ जिणाणं ।
न य वसइ साहुजणविरहियंमि देसे बहुगुणे वि ॥२३६॥ निष्क्रमणज्ञाननिर्वाणजन्मभूमीवन्दते जिनानां यासु भगवतां कल्याणकानि सम्पेदिरे, ता भूमीवन्दते । 20 संवादश्चात्र
"जम्मणनिक्खमणाइसु तित्थयराणं महाणुभावाणं ।
गमणच्चणमहिमाहि आगाढं दसणं होइ" ॥१॥ [उ.अ./१८] न च वसति साधुजनविरहिते देशे बहुगुणेऽपि सस्याम्बुसम्पत्तिराजन्वत्तादीनपेक्ष्य प्रभूतगुणाधिकेऽपि धर्महानिकारित्वादिति ॥२३६॥ तथा
25 परतित्थियाण पणमण-उब्भावण-थुणण-भत्तिरागं च ।
सक्कारं सम्माणं, दाणं विणयं च वज्जेइ ॥२३७॥ परतीथिकाणां शाक्यादीनां प्रणमनं शिरसा उद्भावनं तत्परोक्षे गुणोत्कीर्तनं स्तवनं प्रत्यक्षमेव
१. शाकटिकां चाथ - C|२. गादेः करणं - K, A, H, B| ३. जलस्यार्थे च - C। ४. तां - A|५. भूमी - AI टि. 1. राजन्वान् - श्रेष्ठराजा यत्र स देशः ।