________________
३७८
[कर्णिकासमन्विता उपदेशमाला । गाथा-२२४-२२७] अवसन्नादयोऽपि गृह्यन्ते पार्श्वस्थानां वा मध्ये चरणं पार्श्वस्थमध्यचारस्तस्मिन् वर्तमानो, बलात् कुसङ्गसामर्थ्यात् यतिरिति दृढचित्ततया निरतिशयसंयमधनोपि साधुर्व्याकुलीभवति दृढधर्मताया भ्रश्यति, वातूलीभवतीति वा यत्तद्भाषी भवतीत्यर्थः ॥२२४॥ अत्रार्थे आगमचारानुचरं लोकाचारमाह
लोए वि कुसंसग्गीपियं जणं दुन्नियच्छमइवसणं ।
निंदइ निरुज्झमं पिय-कुसीलजणमेव साहुजणो ॥२२५॥ आस्तां लोकोत्तरे लोकेऽपि कुसंसर्गिप्रियं दुःशीलकदर्थितं जनं दुर्निवसितं दुष्परिहितं षिङ्गवेषमिति यावत् । अतिव्यसनं द्यूताद्युत्कृष्टव्यसनव्यवसितं निन्दति जुगुप्सते यथा निरुद्यम चारित्राचारशीतलं प्रियकुशीलजनं वल्लभपार्श्वस्थादिलोकम् एवं साधुजनश्चारित्रिलोकोऽपि निन्दतीत्यर्थः ॥२२५॥ 10 स चैवं स्खलितचारित्रोऽपि सम्भाव्यते तस्योदर्कमाह
निच्चं संकियभीओ, गम्मो सव्वस्स खलियचारित्तो।
साहुजणस्स अवमओ, मओ वि पुण दुग्गइं जाइ ॥२२६॥ नित्यं शङ्कितभीतो 'जल्पान्तरेऽपि मदीयमिदं जल्पते' इत्याशङ्कितो, ‘मा अहमेवं ज्ञात्वा गुर्वादिभिः कुलगणादिभ्यो निष्काश्ये' इति त्रस्तश्च । गम्योऽभिभवनीयः, सर्वस्य बालादेरपि, स्खलितचारित्रः 15 साधुजनस्याऽवमतोऽनभिमत इदं तावदिहलोके, परत्राऽपि मृतोऽपि पुनर्दुर्गतिं कुयोनि याति । पुनःशब्दादनन्तसंसारी च भवति ॥२२६॥ अत्रैवार्थे दृष्टान्तमनूद्य शिष्यानुशासनमाह
गिरिसुयपुप्फसुआणं, सुविहिय ! आहरणकारणविहन्नू ।
वज्जेज्ज सीलविगले, उज्जुयसीले हवेज्ज जई ॥२२७॥ 20 वृत्तिः- तत्र पूर्वं उदाहरणकथैवोच्यते ॥ तथाहि
[गिरिशुक-पुष्शुककथानकम् ॥] वसन्तपुरमित्यस्ति पत्तनं श्रीनिकेतनम् । पवित्रकीर्तनस्तत्र राजा कनककेतनः ॥१॥ सोऽश्ववाहनिकां कर्तुं नगरान्निर्गतोऽन्यदा । व्यस्ताभ्यस्ततुरङ्गेण दूरेणापहृतो वने ॥२॥ अपरे परतः सन्तु सादिनो वायुनाऽपि यत् । वाजी मनोजवभ्राजी नाऽनुजग्मे सभूभुजः ॥३॥ ज्ञानं स्वलक्षणाभासं निर्विकल्पं च वस्तुषु । तथागतधियाऽश्वेनान्वभाव्यत नृपः पथि ॥४॥ आकृष्याकृष्यवल्गान्तमथ श्रान्तः श्लथं नृपः । तं मुमोच यतो याति ततो यात्विति चिन्तयन् ॥५॥ राज्ञा स्थितः क्षणादागर्वा स निरचीयत । व्यस्तयाऽश्वदमैर्गत्या विनीतोऽयमिति स्फुटम् ॥६॥ अस्तु तत्कियदायातो विश्रान्तिः क्वाऽधुनोचिता । ध्यायन्निति नृपोऽपश्यद् वनान्तवसतिं जनम् ॥७॥ यावद्विश्रामकामश्च तत्र याति क्षितेः पतिः । तरौ दूरात् दुरारोहे शुकस्तावदवोचत ॥८॥
१. चारित्रातिचारशीतलं - P। २. जल्पोत्तरेऽपि - K| ३. मथैव - P। ४. गतिधिया - A, KH | टि. 1. तथागतः बौद्धः।