________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-२२०-२२४]
३७७ __ ये गृहशरणप्रसक्ता गृहक्षणच्छादनाद्यारम्भयुक्ताः सन्तः । षट्कायरिपवः पृथिव्याधुपमर्दकाः सकिञ्चनाः सहिरण्यहेमानः अयता दुष्प्रयुक्तमनोवाक्कायाः नवरं केवलं मुक्त्वा प्राक्तनं गृहं लिङ्गग्रहणछद्मना गृहसङ्क्रमणं कृतं तैरिति ॥२२०॥ तच्च तेषां महतेऽनायैवेत्याह
उस्सुत्तमायरंतो, बंधइ कम्मं सुचिक्कणं जीवो ।
संसारं च पवड्डइ, मायामोसं च कुव्वई य ॥२२१॥ उत्सूत्रमागमातिक्रमणानुष्ठानं दुष्टमाचरन् बध्नाति कर्म सुचिक्कणं निबिडं जीवस्तत्परिणामात्संसारं च प्रवर्द्धयति मायया शाठ्येन सूत्रोक्तं करिष्यामीति स्वीकृत्य तदकरणात् मृषाऽलीकं च करोत्येव चस्याऽवधारणार्थत्वादिति ॥२२॥ तस्मादुत्सूत्राचारेण समं संसर्गोऽपि न कार्य इत्युपदिशति ।
10 जइ गिण्हइ वयलोवो, अहव न गिण्हइ सरीरवोच्छेओ ।
पासत्थसंकमो वि य, वयलोवो तो वरमसंगो ॥२२२॥ यदि गृह्णाति तत्सम्बन्धि अशनवसनादीति गम्यते, ततो व्रतलोपः आधाकर्मादिदोषदुष्टतया आगमनिषिद्धत्वात् । अथवेति पक्षान्तरसूचकः, यदि वा न गृह्णाति ततस्तदुपष्टम्भकाहाराद्यसम्प्राप्त्या शरीव्यवच्छेदः । अथ कश्चिद् दृढाऽऽग्रहो देहत्यागेऽपि अनेषणीयं न गृह्णात्येव, तस्याऽपि संसर्गो व्रतलोप 15 एवेत्याह-पार्श्वस्थसङ्क्रम एव च व्रतलोपः, अपेरवधारणार्थत्वात्, किमन्येन ? पार्श्वस्थानामुत्सूत्रचारिणां गुरुकर्मपाशपरवशानां सङ्क्रम एव तन्मध्ये संवास एव व्रतलोपो भगवदाज्ञाभङ्गरूपत्वात् । ततो वरम् असङ्गस्तैः पार्श्वस्थैः सह संसर्गत्याग इति ॥२२२॥ अत्रार्थे जिनाज्ञामेवाऽऽविष्करोति
आलावो संवासो, वीसंभो संथवो पसंगो य ।
हीणायारेहिं समं, सव्वजिणिदेहिं पडिकुट्ठो ॥२२३॥ आलापः सापेक्षं सम्भाषणं संवास एकत्रोपाश्रयेऽवस्थानं विश्रम्भश्चित्तविश्वासः संस्तवो मिथः परोक्षे गुणोत्कीर्तनं प्रसङ्ग उचितदानप्रत्यादानादिव्यवहारः । चशब्दादन्योऽपि मिथो मैत्र्यादिजनित एवंरूपो व्यवहारो, हीनाचारैः पार्श्वस्थादिभिः सह सर्वजिनेन्द्रैः श्रीऋषभादिश्रीवर्द्धमानान्तैः प्रतिक्रुष्टः प्रतिषिद्धः ।। अत्रागम:-"असंकिलिडेहिं समं वसिज्जा मुणी चरित्तस्स जओ न हाणी" ॥[द.वै.चू./२-गा.९ उत्त.] इति ॥२२३॥ 25 स्यादेतद् दृढचित्तस्य एकत्रोपाश्रयेऽपि को दोष इत्यत आह
अन्नोन्नजंपिएहि, हसिउद्भुसिएहिं खिप्पमाणो य ।
पासत्थमज्झयारे, बला जइ वाउली होइ ॥२२४॥ अन्योन्यजल्पितैः परस्परविकथालापैः, हसितोद्धषितैर्हर्षोत्कर्षजनितैर्हास्यरोमोत्कर्षैः क्षिप्यमाणो धर्मध्यानात्प्रेर्यमाणः पार्श्वस्थमध्यचारे ज्ञानादीनामनुपयोगित्वात्पार्वे तटे तिष्ठतीति सामान्यव्युत्पत्त्या 30
१. गृहकरणाच्छाद... H गृहक्षणस्थानाद्यारम्भ.. । २. संगमोवि... K, P, L । ३. संलावो - P । ४. हसिउव्वरिएहिं - P |
20