________________
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-१८४-१८८]
३६७ वरं मया आत्मा दमितः संयमेन तपसा च माहं वरमित्यत्राऽपि सम्बध्यते, परैः पश्चादकृतपुण्यकर्मा कुयोनिगतः सन् दम्यमानो बन्धनैर्निगडादिभिर्वधैश्च लगुडघातादिभिरिति ॥१८४॥ किञ्च
अप्पा चेव दमेयव्वो, अप्पा हु खलु दुद्दमो ।
अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य ॥१८५॥ आत्मैव दमयितव्यो यतः आत्मा हु निश्चयेन दुर्दमो नान्य इत्यर्थः, आत्मा दमितः सुखी भवति । अस्मिन् लोके परत्र च इति ॥१८५॥ अदान्तस्त्वयमात्मा आत्मन एव महतेऽनायेत्याह
निच्चं दोससहगओ, जीवो अविरहियमसुहपरिणामो ।
नवरं दिन्ने पसरे, तो देइ पमायमयरेसु ॥१८६॥ अदान्तो ह्ययं नित्यं दोषसहगतो रागद्वेषादिसहचरितो जीव आत्मा, अविरहितं निरन्तरम् अशुभपरिणामः सङ्क्लिष्टाऽध्यवसायो नवरं न केवलं भवतीत्यध्याहारः । अन्यत् किं करोतीत्याह-यथेष्टचेष्टायां दत्ते वितीर्णे प्रसरे ततः प्रसरलाभाद् ददाति, अनेकार्थत्वाद्धातूनां करोति प्रमादं विषयकषायप्रवृत्तिलक्षणम् अतरेषु अशक्यनिस्तारेषु लोकागमविरुद्धेषु कर्त्तव्येष्विति शेष इति ॥१८६॥ किञ्च अनात्मनीनोऽयमैहिकस्वार्थभ्रंशमपि नात्मनो वेत्तीत्याह
अच्चिय-वंदिय-पूइय-सक्कारिय पणमिओ-महग्घविओ।
तह तं करेइ जीवो, पाडेइ जहप्पणो ठाणं ॥१८७॥ अर्चितश्चन्दनघनसारादिभिर्देवतावत् । वन्दितः सद्गुणोत्कीर्तनेन स्तुतो द्वादशावर्त्तवन्दनेन वा अभिवादितः । पूजितो वस्त्रादिप्रतिलाभनया । सत्कारितोऽभ्युत्थानादिप्रतिपत्त्या । प्रणमितः प्रतिपदं मूर्ति अञ्जलिनिवेशेन, तेषां कर्मधारयः । तथा महार्घितः आचार्यपदस्थापनादिभिर्महान्तमघु प्रापितस्तद्गुण- 20 पक्षपातिभिर्गुरुजनविनेयोपासकादिभिरिति गम्यते । स तु विषयकषायमूढतया तथा तत् किमपि दुश्चेष्टितं करोति जीवः पातयति यथा आत्मनः सम्बन्धि स्थानमर्चादिनिबन्धनमिति ॥१८७॥ पतितश्च तदयोग्यो विवेकिनां दयास्पदं भवतीत्याह
सीलव्वयाइं जो बहुफलाइं हंतूण सोक्खमभिलसइ ।
धिइदुब्बलो तवस्सी, कोडीए कागिणीं किणइ ॥१८८॥ शीलं मूलोत्तरगुणसमाधानं व्रतानि अहिंसादीनि, पृथग्ग्रहणं प्राधान्यख्यापनार्थं, तानि यो मन्दो बहुफलानि स्वर्गापवर्गदायकानि हत्वा विलोप्य सौख्यमर्वाचीनं तुच्छं वैषयिकमभिलषति, स धृतिदुर्बलो विशिष्टचेतःप्रणिधानविकलस्तपस्वी महतां करुणास्पदीभूतो वराकः । कोट्या सहस्रायुतप्रमितया काकिणी षोडशशतीकपर्दकप्रमाणरूपस्य रूपस्याऽशीतितमभागरूपां क्रीणाति गह्नातीति ॥१८८॥
25
१. नाहं - P | २. तं तह - KH, L, HI