SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 [ कर्णिकासमन्विता उपदेशमाला । गाथा - १८२-१८४] छादिते चेतनाचिह्ने मूर्छया प्राणनामनि । स्पन्दे मन्देऽप्यलक्षे च लिङ्गेऽतत सा मृता ॥ १५ ॥ असत्तर्केण निर्णीय सा परिष्ठापिता बहिः । नियम्यते मतिः केन नियतेरनुसारिणी ॥ १६ ॥ तदाम्बुप्लवसंसिक्तैः संसिक्ता समिरोर्मिभिः । प्रत्याससाद चैतन्यं विषसाद च सैकिका ॥१७॥ आसन्नावासिसार्थेशनरैः कैश्चिद्विलोक्य सा । अहो सौन्दर्यमित्येषा सार्थेशाय समप्पिता ॥१८॥ अभ्यङ्गमज्जनालेपनेपथ्यैः पथ्यभोजनैः । सा तेन नवतां नीता को निजो गुणिनां न वा ॥ १९ ॥ देहाऽनुरागजस्नेहात् तेनेहाऽत्युपकारिणा । स्वयं कदाचिदाभाषि सार्थवाहेन सुन्दरी ॥२०॥ सम्भोगै रहिता सुभ्रु ! नेयं ते शोभते तनुः । गुणज्ञैरपरामृष्टा सुकवेरिव भारती ॥२१॥ सुखेषु यदि वैमुख्यं सम्भोगे यदि नादरः । अद्वितीयमिदं धात्रा तत् किमर्थं कृतं वपुः ॥२२॥ त्वां वीक्ष्य मम लोलाक्षि ! रोचते न वधूजनः । भृङ्गः कल्पलतां प्राप्य वल्लीषु रमतां कथम् ॥२३॥ इत्युक्तया तयाऽचिन्ति पुंसां पौरुषरोधिनी । अहो जगत्त्रयीजिष्णुर्दैवशक्तिर्गरीयसी ॥२४॥ विपदः सर्वगामिन्यो दुर्लङ्घ्या भवितव्यता । कष्टं दुष्टासु चेष्टासु विधिरस्खलितादरः ॥२५॥ अस्योपकारिणः कामस्तन्मया पूर्यतामयम् । तुष्यत्वेतावता सैष सर्वथा दुर्जनो विधि: ॥२६॥ ध्यात्वेति प्रणयं तस्य भूत्वा प्रणयिनी स्वयम् । चिरं सफलयामास वासनां चापि वेधसः ॥२७॥ कियताऽप्यथ कालेन शासक - भ्रासकौ मुनी । जग्मतुस्तत्र यत्राऽऽसीन्निवेशे सोऽपि सापि च ॥२८॥ अज्ञाततदुदन्तौ च तौ तदालयमीयतुः । रुदती सुदती सापि न्यपतत्तत्पदोरथ ॥२९॥ वृत्तान्तहेतुर्वृत्तान्तस्तया सर्वो निजस्तयोः । स यथावदथाऽऽवेदि निर्वेदस्य रसायनम् ॥३०॥ अथ सार्थेशतस्तस्मात् ताभ्यां सम्बोध्य मोचिता । विशुद्धे हृदयक्षेत्रेऽरोपयत् व्रतपादपम् ॥३१॥ यथावत् प्रतिपाल्याऽथ संयमं सुकुमारिका । उत्तमां तपसा प्रापदमर्त्यपदसम्पदम् ॥३२॥ इति सुकुमारिकाकथानकम् ॥ एवं नाम विशुद्धवासनायाः सुकुमारिकाया अपि आत्मन एव दुर्दान्ततया व्रतभङ्गः संवृत्त इत्येतदेवाहखर- करह- तुरग-वसभा, मत्तगइंदा वि नाम दम्मंति । एक्को नवरि न दम्मइ, निरंकुसो अप्पणो अप्पा ॥१८३॥ खर- करभ-तुरग-वृषभा - मत्तगजेन्द्रा अपि नाम दम्यन्ते नैतद् दुष्करम् । एको नवरं न केवलं न दम्यते निरङ्कुशो निर्मर्यादाङ्कुशभ्रष्ट आत्मन एव सम्बन्धी आत्मा जीव इति ॥१८३॥ येऽपि च खरादयो जनेन दम्यन्ते, तेषामपि तत्प्राग्भवीयदुर्दान्तताफलमेवैतदिति विभाव्य आत्मानमेवं प्रबोधयेदित्याह ३६६ वरं मे अप्पा दंतो, संजमेण तवेण य । माहं परेहि दम्मंतो, बंधणेहिं वहेहि य ॥ १८४ ॥ १. दाम्बु - KH, D, B, C, L, H | दांबुA | २. समरो... P, A, KH सानरो - H। ३. वैराग्यं - P । ४. रमते - P। ५. च लालयामास वशे किं वा न वेधसः - P। ६. संसोच्य - P
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy