________________
38
४४५
१४७. इन्द्रियद्वारे तदनिग्रहे दोषाः,
| १७१. ज्ञानार्थिनां गुरुराराधनीयः, तज्जयोपायश्च ॥ ३२५-३२९ अन्यथा दोषः ॥
४१९-४२० १४८. मदद्वारे जात्यादिमददोषाः-तत्र
१७२. क्रियाविकलस्य ज्ञानिनो न मोक्षफलम् ॥ ४२१ जातिमददोषे मेतार्यकथा ॥ ३३०-३३३ | १७३. क्रियाविकलत्वे गौरवप्रतिबद्धत्वं हेतुः ॥ ४२२ १४९. ब्रह्मचर्यगुप्तिद्वारे तत्स्वरूपम् ॥ ३३४-३३७ | १७४. ज्ञानक्रिययोर्ज्ञानस्य प्राधान्यम्॥
४२३ १५०. स्वाध्यायद्वारे तत्करणे गुणाः
१७५. ज्ञानदर्शनचारित्राणां साधकत्वे अकरणे च दोषाः॥ ३३८-३४० परस्परसापेक्षत्वम्॥
४२४-४२८ १५१. विनयद्वारे तत्प्राधान्यं गुणाश्च ॥ ३४१-३४२| १७६. जीवदयाप्रधानो धर्मः ॥
४२९-४३० १५२. तपोद्वारे तत्करणविधिः स्वरूपं च ॥ ३४३ १७७. सर्वविरतिविराधनया बोधिनाशः ॥ ४३१-४३२ १५३. शक्तिद्वारे संयमयतनायां
१७८. हतबोधेर्भवभ्रमणम्, इहलोके च शक्त्यगोपनोपदेशः॥ ३४४-३४५ स्वपरापकारित्वम् ॥
४३३-४३४ १५४. कारणे चिकित्सायां न दोषः ॥
| १७९. षट्कायरिपूणामसंयतानामसंयमः १५५. संविग्नविहारिणां वैयावृत्त्यं सर्वादरेण
असाधुता च ॥
४३५-४३६ कर्तव्यम् ॥
३४७ १८०. सुसाधुगुणाः, बहुदोषाणां कायक्लेशेऽपि १५६. लिङ्गमात्रावशेषाणामप्युचितं कर्तव्यम् ,
न कर्मक्षयगुणः॥
४३७-४३८ अन्यथा प्रवचनमालिन्यम् ॥
३४८] १८१. मरणजीवितयोः प्रशस्याप्रशस्यत्वेन १५७. लिङ्गमात्रावशेषाणां लिङ्गदोषगुणादि,
चतुर्भङ्गी, तत्र-दर्दुरदेवकथा ॥ ४३९-४४४ तेषां सुसाधुहीलनया दोषः ॥ ३४९-३५० १८२. सुविदितमोक्षाध्वानानां प्राणत्यागेऽपि १५८. सुसाधोः अवसन्नान् प्रति औचित्यं
परपीडावर्जनम्-तत्र सुलसकथा ॥ यतना च ॥ ३५१-३५३ १८३. अविवेकविलसितम् ॥
४४६-४४७ १५९. पार्श्वस्थादिस्वरूपं लक्षणानि च ॥ ३५४-३८२| १८४. अर्हन्तो हितोपदेशदातारः, न ते बलात् १६०. कारणे अपवादसेवने न दोषः ॥ ३८३-३८४ कारयन्ति निवारयन्ति वा ॥ ४४८-४४९ १६१. कूटचरितस्य चेष्टा, तस्याऽपायः,
१८५. उपदेशसामर्थ्यम्॥
४५०-४५२ तत्र कपटक्षपककथा ॥
३८५-३८६ १८६. हितकरणोपदेशः, हिताहितकारिणो १६२. कर्मवशात् पार्श्वस्थादयोऽनेकप्रकाराः ॥ ३८७ गुरुलाघवम् ॥
४५३-४५५ १६३. संयमाराधकानां लक्षणम् ॥
३८८
१८७. गुणिनः पूज्यत्वम्, गुणहीनस्य दोषाः, १६४. सुविहितसाधूनामेकत्रावस्थानेऽपि न दोषः,
गुणिनां तदभाव एव ॥
४५६-४५८ तेषां स्वरूपम् ॥
३८९-३९१ | १८८. सन्मार्गस्खलने वचनीयता, १६५. प्रवचने न सर्वथाऽनुज्ञा न च सर्वथा निषेधः ॥३९२ तत्र जमालिकथा ॥
४५९ १६६. शुद्धधर्मस्वरूपम्॥
३९३-३९४ | १८९. क्लिष्टपरिणामस्य सततं कर्मबन्धः, तस्य १६७. कुत्रापि प्रवर्त्तने आयव्ययतुलनायाः
च सुखभ्रान्त्या अरतिविनोदनमेव ॥ ४६०-४६१ विषयभूतं गीतार्थादिपुरुषवस्तु ॥ ३९५] १९०. मोहोपहताः आरम्भनिरताः, १६८. चारित्रातिचारे
अभयदानोपदेशः॥
४६२-४६३ मूलोत्तरगुणरूपविषयविभागः॥ ३९६-३९७ | १९१. जगति अशक्त एव व्यसनं प्राप्नोति ॥ ४६४ १६९. अतिचारे हेतुभूतमज्ञानम् ॥
३९८ | १९२. दुर्लभं तरतमयोगं प्राप्य उद्यम एव कार्यः, १७०. अगीतार्थस्य गच्छप्रवर्त्तने महादोषः,
अन्यथा शोचनीयावस्था ॥ ४६५-४६८ उत्सर्गापवादनिर्णये द्रव्यादिविचारणा, १९३. आकस्मिकमरणकारणानि ॥
४६९ तत्राऽगीतार्थस्य वैकल्यं तस्य १९४. सुचरितानुष्ठातुर्नशोकः ॥
४७० तपोज्ञानादेरसुन्दरत्वम् ॥
३९९-४१८/